पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाध्यायी - सूत्राणि । अ० पा० सू० ८ | ३ | ५४ विभाषेटः ८ । ३ । ५५ समासेऽद्गुळेः सङ्गः ८ । ३ । ५६| भीरोः स्थानम् ८ । ३ । ५७ अग्नेः स्तुत्स्तोमसोमाः ८ । ३ । ५८ | ज्योतिरायुषः स्तोमः ८ । ३ । ५९ मातृपितृभ्यां स्वसा शासिवसिघसीनां च ८ । ३ । ६० मातुःपितुर्भ्यामन्यतरस्याम् ८ । ३ । ८५ नुम्बिसर्जनीयशर्व्यवायेऽपि आदेशप्रत्यययोः ८।३ | ८४ ८३ सूत्राणि । इडाया वा अपदान्तस्य मूर्द्धन्यः सहेः साडः सः इणकोः स्तौतिण्योरेव षण्यभ्यासात् ८ | ३ | ६१ अभिनिसः स्तनः शब्दसंज्ञा- याम् सः स्विदिस्वदिसहीनां च ८ | ३ | ६२ | प्राकूसितादन्यवायेऽपि ८ | ३ | ६३ स्थादिष्वभ्यासेन चाभ्यासस्य८ | ३ | ६४ उपसर्गात्सुनोतिसुषतिस्य- तिस्तौतिम्तोभतिस्थासे- नयसेघसिचसञ्जस्वञ्जाम् ८ | ३ | ६५ ८ । ३ । ६६ ८ | ३ | ६७ सदरमतेः स्तन्भेः अवाच्चाऽऽलम्बनाऽऽविदू- र्ययोः वेश्च स्वनोभो जने परिनिविभ्यः सेवसितसयसि- वसहसुट्स्तुस्वञ्चम् ८।३ । ७० शिवादीनां वाऽव्यवायेऽपि८ । ३ । ७१ अनुविपर्यभिनिभ्यः स्यन्दतेरमाणिषु वेः स्कन्देरनिष्ठायाम् परेश्च + अ० पा० सृ० ८ | ३ | ७९ - ८|३|८० ८१३१८५ ८।३।८२ ८।३ | ८६ 1 ८।३।८६ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ८ । ३ । ८७ सुविनिर्दुर्भ्यः सुपिसूतिसमाः ८ । ३ । ८८ निनदीभ्यां नातेः कौशले ८ | ३ | ८९ सूत्रं प्रतिष्णातम् ८।३।९० कपिष्ठलो गोत्रे ८।३।९१ ८ । ३ । ९२ ८ | ३ | ९३ ८।३ । ९४ मष्ठोऽग्रगामिनि वृक्षासनयोर्विष्टरः छन्दोनाम्नि च ८ । ३ । ६८ गवियुधिभ्यां स्थिरः ८ । ३ । ९५ ८ । ३ । ६९|विकुशमिपरिभ्यः स्थलम् ८ | ३ | ९६ | अम्बाम्बगोभूमिसव्यापछित्रि- कुशेकुशक मन्त्रिपु चिपरमेबर्हिदिव्यग्नि- भ्यः स्थः ८ । ३ । ७२| सुषामादिषु च ८ । ३ । ७३ एति संज्ञायामगात् ८ । ३ । ७४ | नक्षत्राद्वा परिस्कन्दः प्राच्यभरतेषु ८ । ३ । ७५ ह्रस्वात्तादौ तद्धिते स्फुरतिस्फुलत्योर्निर्निविभ्यः ८ | ३ | ७६ | निसस्तपतावनासेवने वेः स्कनातेर्नित्यम् ८ । ३ । ७७ युष्मत्तत्ततक्षुष्वन्तःपादम् इणः षीध्वंलुळिटां घोऽङ्गात् ८ १ ३ । ७८ | यजुष्येकेषाम् ८ | ३ | ९७ ८ | ३ | ९८ ८१३ १९९ ८|३|१०० ८।३ | १०१ ८।३ | १०२ ८ | ३ | १०३ ८।३ । १०४