पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । अ० पा० सू० | तयोर्खावचि संहितायाम् ८ | २ | १०८ पूर्वत्राचिषढोर्नसत्तैतश्चिदित्यष्टौ ॥ इत्यष्टमाध्यायस्य द्वितीयः पादः मनुषसोरु संबुद्धौ छन्दसि ८ ३३ | १ अत्रानुनासिकः पूर्वस्य तु वा८ | ३ | २ आतोऽटि नित्यम् अनुनासिकात्परोऽनुस्वारः समः सुटि ८ | ३ | ३ पुमः खय्यम्परे नश्छव्यमशान् उभयथर्क्ष दीघदटि समानपादे नृपे सूत्रपाठः । मोऽनुस्वारः नश्चापदान्तस्य झलि मो राजि समः कौ हे मपरे वा सूत्राणि । नपरे नः णोः कुकू टुक् शरि डः सि धुट् |नश्च |शि तुकू ८ । ३ । ३१ ङमो ह्रस्वादचि ङमुनित्यम् ८ | ३ १ ३२ मय उञो वो वा ८ | ३ | ३३ विर्ज्जनीयस्य सः ८ । ३ । ३४ ८।३ । ४ ८ । ३ । ५ ८।३ ८ । ३ । ७ ८।३ ८ / कुप्वोः पौच ८ । ३ । ९ | सोऽपदादौ ८ | ३ | १० | इणः षः ८ | ३ | ११ नमस्पुरसोर्गत्योः शपेरे विसर्जनीयः वा शरि स्वतवान्पायौ कानाम्रेडिते ढो ढे लोप: रो रि खरवसानयोर्विसर्जनीयः रोः सुपि भोभगोअघो अपूर्वस्य योऽसि८ | ३ | १७ अतः कृकमिकंसकुम्भपात्र- व्योर्लघुप्रयत्नतरः शाकटा- यनस्य लोपः शाकल्यस्य ओतो गार्ग्यस्य उञिच पदे हलि सर्वेषाम् ८१ अ० पा० सु० ८ । ३ । २७ ८ | ३ | २८ ८ | ३ | २९ ८।३।३० ८ | ३ | १८ अधःशिरसी पदे ८ | ३ | ३५ ८ । ३ । ३६ ८।३ । ३७ ८।३ । ३८ ८ | ३ | ३९ ८ | ३ | १२ | इदुदुपघस्य चाऽप्रत्ययस्य ८ । ३ । १३ तिरसोऽन्यतरस्याम् द्विस्त्रिश्चतुरितिकृत्वोर्थे ८ । ३ । १४ ८ | ३ | १५ इसुसो: सामर्थ्ये ८ । ३ । ४३ ८ | ३ | ४४ ८ । ३ । १६ नित्यं समासेऽनुत्तरपदस्थस्य८ | ३ | ४५ ८ । ३ । १९ कस्कादिषु च ८ | ३ | २० | छन्दसि वाऽमामेडितयोः ८ । ३ । २१ कःकरत्करतिकृषिकृतेष्वन- दितेः ८ | ३ | २२ ८ | ३ | २३ | पञ्चम्याः परावध्यर्थे ८ | ३ | २४ पातौ च बहुलम् ८।३।४० ८ । ३ । ४१ ८ | ३ | ४२ कुशाकर्णीष्वनव्ययस्य ८ । ३ । ४६ । ८ । ३ । ४७ ८।३।४८ ८ । ३ । ४९ ८ । ३ । २५| षष्ठचाः पतिपुत्रपृष्ठपारपदप- ८ | ३ | २६| यस्पोषेषु ८ । ३ । ५० ८ । ३ । ५१ ८ | ३ | ५२ ८ । ३ । ५३