पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुत्राणि । निपातस्य च अन्येषामपि दृश्यते चौ संमसारणस्य अष्टाध्यायी -- सू० / सूत्राणि । १३६[ असिद्धवदत्राभात् अ० पा० ६ । ३ । ६ | ३ | १३७ इनान्नलोपः ६ । ३ । १३८ अनिदितां हल उपधायाः ६ | ३ | १३९/ कूङिति अलुषष्ठयामातेरिकोऽव्ययीभावेकोःकत्त- | दंशसञ्जस्वन्नां शपि दिको वहएकोनविंशतिः ॥ इति षष्ठाध्यायस्य | रञ्जेश्व तृतीयः पादः ॥ ३ ॥ अङ्कस्य इल: नामि न तिसृचतसृ छन्दः युभयथा नृ न्च नोपधायाः सर्वनामस्थाने चासम्बुद्धौ वा षपूर्वग्य निगमे सान्तमहतः संयोगस्य अमृतवस्वसनसनेष्टत्वष्टृक्ष हो- तृपोतृमशास्तृणाम् इन्हन्पुषार्यम्णां शौ सौ च अत्वसन्तस्य चाधातोः अनुनासिकस्य क्विझलोः कूडत अज्झनगमां सनि तनोते विभाषा कमश्च त्तिव च्छोः शूडनुनासिके च ज्वरत्वर त्रिव्य विभवामुप धायाश्च राल्लोपः ६ । ४ । १ ६ । ४ । २ ।४ ३ ६ | ४ | ४ ६ । ४ । ५ ६ । ४ । ६ ६ ४ | ८ ६ । ४ । ९ ६ । ४ । १० ६ । ४ । ११ ६ । ४ । ६ । ४ । २४ ६ । ४ । २५ ६ । ४ । २६ ६।४।२७ स्यदो जवे ६ । ४ । २८ अवौधौद्मप्र श्रथहिमश्रथाः ६ | ४ | २९ ६ | ४ | ३० ६ । ४ । ३१ ६। ४ । ३२ पत्रि च भावकरणयोः नाञ्चे: पूजायाम् |त्तिव स्कन्दिस्यन्दोः जान्तनशां विभाषा भञ्जेश्च चिणि शास इदङ्हलोः | शाहौ हन्तेर्जः १२ वा ल्याप अनुदात्तोपदेशवनतितनोत्या- दीनामनुनासिकलोपो झलि कूङिति ६ । ४ । १३ न किचि दीर्घश्च ६ । ४ । १४ गमः कौ विडूनोरनुनासिकस्याऽऽत् ६ : ४ | १५ जनसनखनां सन्झलोः ६ । ४ । १६ ये विभाषा अ० पा० सू० ६ । ४ । २२ ६ | ४ | २३ आर्द्धधातुके ६ । ४ । २० | भ्रस्जोरोपधयोस्मन्यतर- ६ । ४ । २१ स्याम् ६ । ४ । १७ तनोतेर्यकि ६ । ४ । १८ सनः क्तिचि लोपश्चास्याऽन्य- ६ । ४ । १९ तरस्याम् . ६ | ४ | ३४ ६।४ । ३५ ६ । ४ । ३६ 1 ६ । ४ । ३७ ६। ४ । ३८ १४ । ३९ ६ | ४ | ४० ६ । ४ । ४१ ६ । ४ । ४२ ६ । ४ । ४३ ६ । ४ । ४४ ६ । ४ । ४५ ६ । ४ । ४६ ६ । ४ । ४७