पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । चरणे ब्रह्मचारिण तीर्थे ये विभाषोदरे दृग्हशूवतुषु इदंकिमोरीशूकी आ सर्वनाम्नः विष्वग्देवयोश्च टेरद्र्यञ्चताव- मत्यये समः समि तिरसस्तिर्यलोपे सहस्य सधि: सधमादस्थयोश्छन्दसि व्यन्तरुपसर्गेभ्योऽप ईव् नर्देश सूत्रपाठः । ६५ अ० पा० सू० सूत्राणि । अ० पा० सू० ६ । ३ । ८६| साढघैसावासादेति निगमे ६ | ३ | ११३ ६ । ३ । ८७| संहितायाम् ६ | ३ | ११४ ६ | ३ | ८९ ६।३।१० ६ । ३ । ८८ कर्णे लक्षणस्याऽविष्टाष्टपञ्च- मणिभिन्नच्छिन्नच्छिद्र- सुवस्वस्तिकस्य ६ । ३ । ९१ नहिवृतिवृषिव्यधिरुचिस- हितनिषु कौ ६ | ३ | ९२ वनगिर्योः संज्ञायां कोटर- किंशुलुकादीनाम् वयोश्च तृणे च जातौ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगा- शीराशास्थास्थितोत्सुकोति- कारकरागच्छेषु अर्थे विभाषा कोः कत्तत्पुरुषेऽचि का पथ्यक्षयोः ईषदर्थे विभाषा पुरुषे ६ । ३ । ९३ ६ । ३ । ११७ ६ । ३ । ९४ वले ६। ३ । ११८ ६ । ३ । ९५ मतौ बह्नचोऽनजिरादीन | ६ | ३ | ११९ ६ । ३ । ९६ शरादीनां च ६ । ३ । ९७ इको वहेऽपीलोः ६ | ३ | ९८| उपसर्गस्य घञ्यमनुष्ये व- ६ । ३ । १२० ६ । ३ । १२१ ६ । ३ । ९९ ६ । ३ । ६ | ३ | ६ । ३ । ६ | ३ | ६ | ३ | ६ । ३ । ६ । ३ । हुलम् इकः काशे दस्ति ६।३ । कवं चोपणे पथि च च्छन्दसि ३ | पृषोदरादीनि यथोपदिष्टम् ६ । ३ । १०९ संख्याविसाय पूर्वस्याह्नस्या- हनन्यतरस्यां दूलोपे पूर्वस्य दीर्घोडण: सहिवहारोदवर्णस्य १०० अष्टनः संज्ञायाम् १०१ | छन्दसि च १०२ | चितेः कपि १०३ | विश्वस्य वसुराटोः १०४ | नरे संज्ञायाम् १०५ मित्रे वर्षों १०६ मन्त्रे सोमाऽश्वेन्द्रियविश्व- देव्यस्य मतौ १०८ ओषधेश्च विभक्तावप्रथमा- १०७ याम् ऋचि तुनुधमक्षुतङ्कुत्रोरु- ष्याणाम् ६ | ३ | ११५ ६ । ३ । ११६ ६ | ३ | ११० ६ | ३ | १११ / इकः सुञि ६ | ३ | ११२ व्यचोऽतस्तिङः ६ । ३ । १२२ । ३ । १२३ ६ । ३ । १२४ ६ । ३ । १२५ ६ | ३ | १२६ ६ । ३ । १२७ ६ | ३ | १२८ ६ | ३ / १२९ ६ | ३ | १३० ६ । ३ । १३१ ६ | ३ | १३२ ६ । ३ । १३३. ६ | ३ | १३४ ६ | ३ | १३५