पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । कुमारश्च आदि: प्रत्येनसि पूगेष्वन्यतरस्याम् इगन्तकालकपालभगालशरा- वेषु द्विगौ चह्वन्यतरस्याम् दिष्टिवितस्त्योश्च सप्तमीसिद्धशुष्कपक्कबन्धेष्व- णिषु संख्या अष्टाध्यायी- सूत्राणि । अ० पा० सू० ६ | २ | २६] तृतीया कर्मणि ६ । २ । २७ गतिरनन्तरः ६ । २ । २८|तादौ च निति कृत्यतौ तव चान्तश्च युगपत् ६ । २ । २९ अनिगन्तोऽञ्चत्तौ वमत्यये ६ | २ | ३० | न्यधी च ६ । २ । कालाव् परिमत्यु पाऽपावर्थमानाऽहो- रात्रावयवेषु राजन्यवहुवचनद्वन्द्वेऽन्धकवृ- चतुर्थी तदर्थे अर्थे क्ते च कर्मधारयेऽनिष्ठा महीने द्वितीया ६ । २ । ६ । २ । ६ । २ । आचार्योपसर्जनश्चान्तेवासी कार्तकोजपादयश्च महान्त्रीह्यपराद्धगृष्टीष्वास- जाबालभारभारतहैलिहि- ६ । २ । ६ | २ | ६ । २ । लरीरमवृद्धेषु सुल्लकश्च वैश्वदेवे उष्ट्रः सादिवाम्योः गौः सादसादिसारथिषु कुरुगार्हपतिरिक्तगुर्वसूतजरत्य- श्लीलहढरूपापारेवडवातै- तिलकद्रू:पण्यकम्बलो दा- सीभाराणां च . ३१ ईषदन्यतरस्याम् | हिरण्यपरिमाणं घने ३२ | प्रथमोऽचिरोपसम्पत्तौ | कतरकतमौ कर्मधारये ३३ आर्यो ब्राह्मणकुमारयोः राजा च ३४ षष्ठी प्रत्येनसि ३५ क्ते नित्यार्थे ३६ ग्रामः शिल्पिनि राजा च मशंसायाम् आदिरुदात्तः सप्तमीहारिणौ धर्म्येऽहरणे ३७ ६ । २ । ३८ ६ । २ । ३९ ६ । २ । ४० ६ । २ । ४१ युक्ते च विभाषाऽध्यक्षे पापं च शिल्पिनि गोत्रान्तेवासिमाणवत्राह्म- णेषु क्षेपे अङ्गानि मैरेये भक्ताख्यास्तदर्थेषु अ० पा० सू० ६ । २ । ४८ ६ । २ । ४९ ६ | २ | ५० ६ | २ | ५१ ६ | २ | ५२ ६ । २ । ४४ प्राचां क्रीडायाम् ६ । २ । ४५ अणि नियुक्ते ६ । २ । ४६ शिल्पिनि चाऽकृञः ६ । २ । ४७ संज्ञायां च ६ । २ । ५३ ६।२ । ५४ ६ । ३ । ५५ ६ । २ । ५६ ६।२ । ५७ ६ । २ । ५८ ६ । २ । ५९ ६ । २ । ४२ गोविडालसिंहसैन्धवेषूपमाने ६ । २ । ४३ अके जीविकायें ६ | २ | ६० ६।२ । ६१ ६ | २ | ६२ ६।२ । ६३ ६।२ । ६४ ६ | २ | ६५ ६ | २ | ६६ ६।२।६७ ६।२ | ६८ ६ | २ | ६९ ६ । २ । ७० ६।२ । ७१ ६ । २ । ७२ ६ । २ । ७३ ६।२ । ७४ ६।२ । ७५ ६।२ । ७६ ६।२ । ७७