पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । थलि च सेटीडन्तो वा ज्नित्यादिर्नित्यम् आमन्त्रितस्य च पथिमथोः सर्वनामस्थाने. अन्तश्चतवैयुगपत् क्षयो निवासे जयः करणम् वृषादीनां च संज्ञायामुपमानम् निष्ठा च द्वयननाव शुष्कधृष्टी आशितः कर्ता रिक्त विभाषा नुष्टार्पिते च च्छन्दसि नित्यं मन्त्रे युष्मदस्मदोर्कसि ङयि च यतो नाव: ईडवन्दवृशंसद्हां ण्यतः थानाम् उपोत्तमं रिति चङयन्यतरस्याम् मतोः पूर्वमात्संज्ञायां स्त्रि याम् अन्तोऽवत्याः सूत्रपाठः । अ० पा० सू० | सूत्राणि । अ० पा० सू० ६ | १ | १९६ | हिंसायामनुदात्तविभाषाक्षयेवत्यास्त्रीणि ॥ ६ । १ । १९७| इति षष्ठांध्यायस्य प्रथमः पादः ॥ १ ॥ ६ । १ । १९८ बहुव्रीह्रौ प्रकृत्या पूर्वपद॒म् ६ | २ | १. ६. | १ | १९९ तत्पुरुषे तुल्यार्थतृतीयासप्त- ६ | १ | २०० म्युपमानाव्ययद्वितीयाकृत्याः६ । २।२ । १ । २०१ वर्णोवर्णेष्वनेते ६।२ । ३. । १ । २०२ गांधळवणयोः प्रमाणे ६ । १ । २०३ दायाद्यं दायादे ६ । १ । २०४ ६ । १ । २०५ पदेऽपदेशे ईवत्याः चौ समासस्य ६।२।४ ६।२।५ मंतिबन्धि चिरकृच्छ्रयोः ६ । २ । ६ ६।२ । ७. ६।२।८ विभाषा वेण्विन्धानयोः ६ | १ | २१५ स्वं स्वामिनि पत्यावैश्वर्ये त्यागरागहासकुहश्वठक्र- ६ । १ । २१६ नभूवाक्चिद्दिधिषु ६ । १ । २१७ वा भुवनम् ६ । १ । २१८|भाशङ्काऽऽवाघनेदीयस्सु सं- भावने ६ | १ | २०६ निवाते वांतत्राणे ६ । १ । २०७| शारदेऽनार्त्तबे ६ । १ । २०८ अध्वर्युकषाययोर्जातो ६ | १ | २०९ | सदृशप्रतिरूपयो: सादृश्ये ६ | १ | २१० द्विगौ प्रमाणे ६ | १ | २११ | गन्तव्यपण्यं वाणिजे ६ । १ । २१२/ मात्रोपज्ञोपक्रमच्छायेनपुंसके६ | २ | १४ ६ | १ | २१३| सुखमिययोहि॑ते ६ | १ | २१४ | मीतौ च ६।२ | १३ ६।२ । १५ ६ | २ | १६ ६।२ । १७

६ | २ | १० ६ | २ | ११ ६।२ । १२ ६।२।१८ ६ | २ | १९ ६।२।२० ६. । १. । २१९ पूर्वे भूतपूर्वे ६ । १ । २२० / सविधसनीडसमर्यादसवेशस- ६ | २ | २१ ६ | २ | २२ ६ | २ | २३ ६ | १ | २२१ देशेषु सामीप्ये ६ । १ । २२२ विस्पष्टादीनि गुणवचनेषु ६ | २ | २४ ६ | १ | २२३ श्रज्याऽवमक पापवत्सु भावे एकाचश्चायोल्यपिचयेचक्षय्याऽक: साऽवप्रथा- | कर्मधारये ६ । २ । २५