पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । षण्मासाणूण्यन्च अवयसि ठंश्च समायाः खः द्विगोर्वा राज्यहः संवत्सराच वर्षाल्छुकू च चित्तवति नित्यम् षष्टिकाः षष्टिरात्रेण पच्यन्ते वत्सरान्ताच्छश्छन्दसि सम्परिपूर्वात्ख च तेनपरिजय्यलभ्यकार्यसु- करम् तदस्य ब्रह्मचर्यम् तस्य च दक्षिणायज्ञा- ख्येभ्यः णयतौ सम्पादिनि कर्मवेषाद्यत् तस्मै प्रभवति सन्तापा- दिभ्यः योगाद्यञ्च कर्मण उकञ् समयस्तदस्य माप्तम् ऋतोरण् छन्दसि घसू काळाद्यत् अकृष्टे ठञ् प्रयोजनम् अष्टाध्यायी- अ० पा० सू० ५ | १ | ८३ ५ । १ । ८४ ण्डयोः ५ । १ । ८५ ५ | १ | ८६| समापनात्सपूर्वपदात् ५ | १ | ८७ | ऐकागारिकटू चौरे ५ । १ । ८८ आकाळिकडाद्यन्तवचने ५ । १ । ८९ तेन तुल्यं कियाचेद्वतिः ५ । १ । ९० तत्र तस्येव ५ | १ | ९१ तदर्हम् ५ । १ । ९२ उपसर्गाच्छन्दसि धात्वर्थे ५ | १ | ९३ | आचत्वात् ५ | १ | ९४ न नपूर्वात्तत्पुरुषादचतु- रसङ्गतलवणवटयुधक- तरसलसेभ्यः ५ । १ । ९५ तत्र च दीयते कार्यं भववत्५ | १ | ९६ पृथ्वादिभ्य इमनिज्वा च्युष्टादिभ्योऽण् ५ । १ । ९७ वर्णदृढादिभ्यः प्यश्च | गुणवचनब्राह्मणादिभ्यः तेनयथाकथाचहस्ताभ्यां ५ । १ । ९८ कर्मणि च ५ । १ । ९९ ५ | १ | सूत्राणि । विशाखाषाढादणू मन्थद- १०० ५/११११० अनुप्रवचनादिभ्यश्छः ५ | १ | १११ तस्य भावस्त्वतळो अ० पा० स० स्तेनाद्यन्नलोपश्च ५ | १ | ११२ ५ | १ | ११३ ५ | १ | ११४ ५ । १ । ११५ ५ | १ | १९६ ५। १ | ११७ ५ | १ | ११८ ५। १ । ११९ ५ | १ | १२० ५ | १ | १२४ ५/१ | १२५ ५।१ । १२६ ५ । १।१२७ १०१ पत्यन्तपुरोहितादिभ्योयक्५ । १ । १२८ | सख्युर्यः | कपिज्ञात्योर्डक् ५ | १ | १२१ ५ | १ | १२२ ५ | १ | १२३ ५ । १ । ५ । १ । १०२ माणभृज्जातिवयोवचनोद्गा- ५। १ । १०३ त्रादिभ्योऽणू ५ | १ | १२९ ५ | १ | १३१ ५ | १ | १०४ हायनान्तयुवादिभ्योण ५ | १ | १३० ५ | १ | १०५ | इगन्ताच्च लघुपूर्वाद ५। १ । १०६ योपधाद्गुरूपोत्तमाञ् ५ । १ । १०७ द्वन्द्वमनोज्ञादिभ्यश्च ५ | १ | १०८ गोत्रचरंणाच्छ्रलाघात्याका- ५। ११.१०९ रतदवेतेषु ५। १ । १३२ ५। १ । १३३ ५ । १ । १३४