पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । द्वित्रिपूर्वान्निष्कात् विस्ता विंशतिकात्सः खार्याईकन् पणपादभाषशताद्यव् दर्यव पुत्राच्छ च सर्वभूमिपृथिवीभ्यामणञौ पदादीयते पुरणार्द्धान् भागाद्यच्च अ० पा० सू० सूत्राणि । ५ | १ | ३० तदस्य परिमाणम् ५ | १ | ३१ संख्यायाः संज्ञासङ्घसूत्रा- ३२|ध्ययनेषु ५ । १ १ तस्येश्वरः तत्र विदित इति च लोकसर्व लोकाञ् तस्य वापः पात्रात् ष्ठन् तदस्मिन्वृद्ध्यायलाभशुल्को- सूत्रपाठः। ५ । १ । ३३ पङ्क्तिविंशतित्रिंशञ्चत्वारिंश- ५ । १ । ३४ | त्पञ्चाशत्षष्टिसप्तत्यशी तिनव- ५ | १ | ३५ तिशतम् शाणाद्वा द्वित्रिपूर्वाद च ५ | १ | ३६ पञ्च॒द्दशौ वर्गे वा ५ | १ | ३७ सप्तनोऽञ्छन्दसि तेन कीतम् तस्य निमित्तं संयोगोत्पातौ ५ | १ | २३८ त्रिंशञ्चत्वारिंशतो ब्राह्मणे सं- गोयचोऽसंख्यापरिमाणाश्वा- ज्ञायां डण् तद्धरतिबहत्यावतिभारा- द्वंशादिभ्यः बस्नद्रव्याभ्यां ठन्कनौ संभवत्यवहरतिपचति- आढकाचितपात्रात्खोऽन्यत- रस्याम् द्विगोष्ठंश्च कुळिनाडुक्खौ च सोऽस्यांशवस्त्रभृतयः ५ । १ । ५ | १ | ४० | छेदादिभ्यो नित्यम् ५ | १ | ४१ शीर्षच्छेदाद्यञ्च ५ । १ । ४२ दण्डादिभ्यो यत् ५ । १ । ४३ छन्दसि च ३९ तदर्हति । १ । ४४ पात्राद्धंश्च ५ | १ | ४५| कडंकरदक्षिणाच्छ च ५ । १ । ४६ स्थालीविलात् यज्ञविग्भ्यां घखत्रौ ५ । १ । ४७ पारायणतुरायणचान्द्रायणं ५ । १ १ ४८/ वर्तयति ५ । १ । ४९ संशयमापन्नः योजनं गच्छति ५ । १ । ५० | पथः ष्कन् ५ । १ । ५१ पन्थोऽण् नित्यम् ५ । १ । ५२ उत्तरपथेना॒ाहृतं च ४५ अ० पा० सू० ५ । १ । ५५ मासादयसि यत्खनौ ५ । १ । ५६| द्विगोर्यप् ५।१।५७ ५।१ । ५८ ५।११५९ ५/१/६० ५।१ । ६१ ५।१ । ६२ ५।१।६३ ५।१।६४ ५। १।६५ ५। १ । ६६ ५। १ । ६७ ५। १ । ६८ ५ | १ | ६९ ५।१।७० ५। १।७१ ५। १ । ७२ ५११ । ७३ ५ । १ । ७४ ५। १ । ७५ ५।१ । ७६ ५।१ । ७७ कालाव ५। १ । ७८ ५ | १ | ५३ तेन निर्वृत्तम् ५ । १ । ७९ ५ । १ । ५४| तम॒घीष्टो भृतो भूतो भावी ५ | १ |८० ५/११८१ ५ | १ |८२