पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० सूत्राणि । छन्दसो' यदणौ ब्यनृब्राह्मणकुंमथमाध्वरपुर- ऋतष्ठञ् पितुर्यच्च गोत्रादकत् हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः मयटू च प्रभवति श्चरणनामाख्याताठकू अणुगयनादिभ्यः तत आगतः ठगायस्थानेभ्यः ४ । ३ । ७५ बहुवचने शुण्डिकादिभ्योऽणू ४ । ३ । ७६ तेन मोक्तम् विद्यायोनिसम्बन्धेभ्यो वुञ् ४ । ३ । ७७ तित्तिरिवरतन्तुखण्डिको- अष्टाध्यायी - अ० पा० सू० ४ | ३ । ७१ नादिभ्यश्छः सोऽस्य निवास: अभिजनश्च अचित्ताददेशकालाट्ठक् महाराजांटूठञ् सूत्राणि । वासुदेवार्जुनाभ्यां वुन् |गोत्रक्षत्रियाख्येभ्यो बहुलं विदूराज्य: तद्गच्छति पथिदूतयोः अभिनिष्कामति द्वारम् अधिकृत्य कृते ग्रन्थे शिशुकन्दयमसभडन्देन्द्रनन- ४ । ३ । ७२ | वुञ् ४ । ३ । ७३ जनपदिनां जनपदवत्सर्वेज- ४ । ३ । ७४ | नपदेन समानशब्दानां ४ । ३ । ७८ | खाच्छणू ४ । ३ । ७९ काश्यपकौशिकाभ्यामृषि - ४ । ३ । ८० भ्यां णिनिः कलापिवैशम्पायनान्तेवा- ४ । ३ । ८१ ४ । ३ । ८२ ४ । ३ । ८३ ४ | ३ | ८४ कठचरकाल्छुकू ४ । ३ । ८५, कलापिनोऽण् ४ | ३ | ८६| छगलिनो ढिनुक् ४ । ३ । ८७ पाराशर्यशिलालिभ्यां भि- ४ | ३ । ८८ ४ । ३ । ८९ तेनैकदिक् ४ । ३ । ९० तसिश्च ४ | ३ | ९१ उरसो यच्च ४ । ३ । ९२ | उपज्ञाते आयुषजीविभ्यश्छः पर्वते शण्डिकादिद्भ्यो न्यः संज्ञायाम् सिन्धु तक्षशिलादिभ्योऽणञौ ४ | ३ | ९३ ते ग्रन्थे तूदीशलातुरवर्मतीकुचवार - डूढक्छण्टञ्यंकः भक्तिः ४ | ३ । ९४ कुलालादिभ्यो बुञ् क्षुनटसूत्रयोः कर्मन्दकृशाश्वादिनिः अ० पा० सू० ४ । ३ । ९८ ४ । ३ । ९५ क्षुद्राभ्रमरवटरपादपादञ् ४ । ३ । ९६ | तस्येदम् ४ । ३ । ९७ रथाद्यंत् ४ | ३ | ९९ सिभ्यश्च ४ । ३ । २०४ पुराणमेक्तेिषु ब्राह्मणकल्पेषु४ | ३ | १०५ शौनकादिभ्यश्छन्दसि ४ । ३।१०६ ४ । ३ । १०७ ४ | ३ | १०८ ४ । ३ । १०९ ४ | ३ | १०० ४ । ३ । १०१ ४ । ३ । १०२ ४ । ३ । १०३ ४ । ३ । ११० ४ | ३ | १११ ४ | ३ | ११२ ४ । ३ । ११३ ४ । ३ । ११४ ४ । ३ । ११५ ४ । ३ । ११६ ४ । ३ । ११७ ४ | ३ | ११८ ४ | ३ | ११९ ४ । ३ । १२० ४ । ३ । १२१