पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । सन्धिवेळाद्यूतुनक्षत्रेभ्योऽण् प्रावृष एण्यः वर्षाभ्यष्ठक् छन्दसि ठञ् वसन्ताच हेमन्ताच्च सर्वत्राणू च तलोपश्च मावृषष्ठप् संज्ञायां शरदोञ् पूर्वाद्वापराह्लामूळमदोषा- सूत्रपाठः । सूत्राणि । कोशाड्ढ सायंचिरंमाह्णेमगेऽव्ययेभ्य- ट्युट्युलौ तुटू च विभाषा पूर्वाह्वापराह्वाभ्याम् ४ | ३ | २४ व्याहरति मृगः ४ | ३ | २५ तदस्य सोढम् ४ । ३ । २६ तत्र भवः तत्र जातः ४ | ३ | २७ दिगादिभ्यो यत् शरीरावयवाच्च भिषजो वा नक्षत्रेभ्यो बहुलम् कृतलब्धक्रीत कुशलाः प्रायभवः उपजानुपकर्णोपनीबेष्ठक संभूते अ० पा० सू० अ० पा० सू० ४ | ३ | १६ ४ | ३ | ४२ ४ | ३ | १७ | काळात्साधुपुष्ष्यत्पच्यमानेषु ४ | ३ | ४३ ४ | ३ | १८ उप्ते च ४ । ३ । ४४ . ४ । ३ । १९ आश्वयुन्या वुञ् ४ । ३ । ४५ ४ | ३ | २० | ग्रीष्मवसन्तादन्यतरस्याम् ४ | ३ । ४६ ४ | ३ | २१ देयमृणे ४ । ३ । ४७ ४ । ३ । ४८ ४ | ३ | २२ | कलाप्यश्वत्थयवबुसाहुन् ग्रीष्मावरसमाडुञ् ४ । ३ । ४९ ४ | ३ | २३ | संवत्सराग्रहायणीभ्यां ठञ्च ४ | ३ । ५० ४ । ३ । ५१ ४ । ३ । ५२ ४ । ३ । ५३ ४ । ३ । ५४ ४ । ३ । ५५ वस्कराहुन् पथः पन्थ च अमावास्याया वा अच सिन्ध्वपकराभ्यां कन् अणञौ च श्रविष्ठाफल्गुन्यनुराधास्वा- तितिप्यपुनर्वसुहस्तविशा- खाषाढाबहुलाल्लुकू ४ | ३ | ३४ वर्गान्ताच्च स्थानान्तगोशालखरशाळाच्च ४ | ३ | ३५ | अशब्दे यत्खावन्यतरस्याम् कर्णललाटात्कनलद्वारे वत्सशाळाभिजिदश्बयुक्छत- ४ | ३ | ३६ | तस्य व्याख्यान इति च ४ | ३ | २८ | दृतिकुक्षिकलशिवस्त्यस्त्यहे- ४ । ३ । २९ | र्टञ् ४ | ३ | ३० ग्रीवाभ्योऽण् ४ | ३ | ३१ गम्भीराञ् त्र्यः ४ । ३ । ३२ | अव्ययीभावाञ्च ४ | ३ | ३३ अन्तःपूर्वपदाटू ठञ् ग्रामात्पर्यनुपूर्वात् जिह्वामूलाऽङ्गुलेश्छः ४ । ३ । ३७ व्याख्यातव्यनाम्नः ४ । ३ । ३८ | बह्नचोऽन्तोदात्ताञ् ४ | ३ | ३९ ऋतुयज्ञेभ्यश्च ४ । ३ ।. ४० अध्यायेष्वेवर्षेः ४ | ३ | ४१| पौरोडाशपुरोडाशा ठन् ४ । ३ । ५६ ४।३। ५७ ४ । ३ । ५८ ४ । ३ । ५९ ४ । ३ । ६० ४ । ३ । ६१ ४ | ३ | ६२ ४ । ३ । ६३ ४ | ३ । ६४ ४ । ३ । ६५ ४ । ३ । ६६ ४ । ३ । ६७ ४ । ३ । ६८ ४।३ । ६९ ४ । ३ । ७०