पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रपाठः । सूत्राणि । म० पा० सू० ३ । ४ । ४४ | जन्याप्लाव्यापात्या वा ३ । ४ । ४५ लः कर्मणि च भावे चाक- मैकेभ्यः ३ । ४ । ६९ ३ । ४ । ४७ । ४ । ४६ तयोरेव कृत्यक्तखलर्थाः ३ | ४ | ७० आदिकर्मणि क्तः कर्तरि च ३ | ४ | ७१ गत्यर्थांकर्म कश्लिषशीस्थास- सूत्राणि | ऊर्ध्वे शुषिपूरोः उपमाने कर्मणि च ~ कषादिषु यथाविध्यनु प्रयोगः उपदंशस्तृतीयायाम् हिंसार्थानां च समानकर्म- काणाम् ३ | ४ | ४८ | वसजनरुहजीर्यतिभ्यश्च सप्तम्यां चोपपीडरुधकर्ष: ३ | ४ | ४९ दाशगोत्रौ संमदाने समासत्तौ प्रमाणे च ३ | ४ | ५० भीमादयोऽपादाने ३ | ४ | ५१ ताभ्यामन्यत्रोणादयः ३ । ४ । ५२ क्तोऽधिकरणे च धौव्यगति- ३ | ४ | ५३ | प्रत्यवसानार्थेभ्यः अपादाने परीप्सायाम् द्वितीयायां च स्वाङ्गेऽध्रुवे परिक्किश्यमाने च विशिपतिपदिस्कन्दां व्याप्य- मानासेव्यमानयोः अस्यतितृषोः क्रियान्तरे कालेषु नाम्न्यादिशिग्रहोः अव्ययेऽथाभिमेताख्याने कृञः क्त्वाणमुलौ तिर्यव्यपवर्गे स्वाङ्गे तस्मत्यये कृभ्वोः नाघार्थप्रत्ययेच्व्यर्थे तृष्णीमि भुवः अम्बच्यानुलोम्ये कधृषज्ञाग्लाघटरभलभक- मसहाहा स्त्यर्थेषु तुमुन् ३ । ४ । ६५ वा छन्दसि पर्याप्तिवचनेष्वलमर्थेषु ३. । ४ । ६६ मेनिः

' कर्तरि कृत्

भव्यगेयप्रवचनीयोपस्थानीय- ३ । ४ । ६७ आमेतः भवाभ्यां वागौ ३ | ४ | ५४ लस्य ३ । ४ । ५५ तिप्तसूझिसिपथस्थामन्व- स्मस्तातांझथासाथांध्वमिङ- ३ | ४ | ५६| हिमहिङ् टित आत्मनेपदानां टेरे ३ । ४ । ५७ थासः से ३ | ४ | ५८ लिटस्तझ योरे शिरेच् परस्मैपदानां गलतुसुस्थल- ३ । ४ । ५९ थुसणलवमाः ३ | ४ | ६० विदो लटो वा ३ | ४ | ६१ ब्रुवः पञ्चानामादित आहो ३ । ४ । ६२ | ब्रुवः ३ । ४ । ६३ लोटो लङ्क्षत् ३ | ४ | ६४ / एरु: | सर्ह्यपिच्च ८÷ अ० पा० सू० ३ । ४ । ६८ ३ | ४ | ७२ ३ । ४ । ७३ ३ ४ । ७४ ३। ४ । ७५ ३ १४ । ७६ ३।४ । ७७ ३ । ४ । ७८ ३ । ४ । ७९ ३।४।८० ३ । ४।८१ ३ | ४ | ८२ ३। ४ । ८३ ३।४।८४ ३ । ४ । ८५ ३ | ४ । ८६ ३।४।८७ ३१४।८८ ३१४ । ८९ ३।४ । ९० ३ | ४ / ९१