पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाध्यायी - सूत्राणि | सूत्राणि । अ० पा० सू० अर्हे कृत्यतृचश्च ३ । ३ । १६९ हुतमिजनिभ्यस्तोसुन् आवश्यकाधमर्ण्ययोर्णिनिः३ | ३ | १७० सृपितृदोः कसुन् ३० ३ | ३ | १७१ अलंखल्वोः प्रतिषेधयोः प्रा- अ० पा० स् ३ | ३ | १७२ | चां क्त्वा कृत्याश्च शकि लिङ् च आशिषि लिलोटौ तिचूक्तौ च संज्ञायाम् ३ | ३ | १७३ उदीचां माङो व्यतीहारे ३ | ३ | १७४ | परावरयोगे च ३ | ४ | २० माङि लुङ् ३ | ३ | १७५ समानकर्तृकयोः पूर्वकाले ३ | ४ | २१ स्मोत्तरे लङ् च ३ | ३ | १७६ आभीक्ष्ण्ये णमुहू च उणादयइङोनिवासव्यधनपोरपथनोङ्गमि- न यद्यनाका क्षे च्छाहलश्चवोताप्योर्विधिनिमन्त्रणाषोडश ॥ विभाषायेप्रथमपूर्वेषु ३ | ४ | २२ ३ | ४ | २३ ३।४।२४ ३ | ४ | २६ ३ | ४ | १ स्वादुमि णमुलू अन्यथैवंकथमित्यंमुसिद्धा- ॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ | कर्मण्याक्रोशे कृञः खमुञ् ३ | ४ | २५ धातुसम्बन्धे प्रत्ययाः कियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ३ | ४ । २ समुच्चयेऽन्यतरस्याम् । ४ । ३ यथाविध्यनुप्रयोगः पूर्वस्मिन्३ । ४ ४ समुच्चये सामान्यवचनस्य ३ | ४ | ५ छन्दसि लुङललिट: ३।४। लिङथै लेटू ३ । ४ । ७ उपसंवादाशङ्कयोश्च तुमर्थे सेसेनसेअसेन्क्सेकसे- नध्यैअध्यैन्कध्यैकध्यैन्- शध्यैशध्यन्तवैतवेङ्- तवेनः प्रयैरोहिष्यैअव्यथिव्यै ३।४।८ दृशे विख्येच शकि णमुल्कमुलौ ईश्वतोमुन्कसुनौ ३ । ४ । ९ ३ | ४ | १० | करणे हनः ३ । ४ । १६ ३।४।१७ ३ । ४ । २७ प्रयोगश्चेत् यथातथयोरसूयामतिवचने ३ | ४ | २८ कर्मणि दृशिविदोः साकल्ये ३ | ४ | २९ यावति विन्दजीवोः चर्मोदरयोः पूरेः वर्षप्रमाण ऊलोपश्चास्याऽन्य- ३ | ४ | ३० ३ | ४ | ३१ तरस्याम् चेले क्रोपे: | निमूलसमूलयोः कषः शुकचूर्णरुक्षेषु पिषः समूलाकृतजीवेषु हन्कृञग्रहः३ । १२ स्नेहने पिषः १२ | हस्ते वर्तग्रहोंः । ४ । ३ | ४ | ३ | ४ | १३ स्वे पुषः ‘कृत्यार्थे तवैकेन्केन्यत्वनः ३ | ४ | १४ अधिकरणे बन्धः अवचक्षे च ३ । ४ । १५ संज्ञायाम् `भावलक्षणे स्थेणूकृञ्वदिचार- ३ | ४ | १८ ३ | ४ | १९ ३ | ४ | ३७ ३ | ४ | ३८ ३ । ४ । ३९ ३।४ । ४० ३ । ४ । ४१ ३ | ४ । ४२ कर्जीव पुरुषयोर्नशिवहो: ३ । ४ { ४३ ३ | ४ | ३२ ३ । ४ । ३३ ३ । ४ । ३४ ३ | ४ | ३५