पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ सूत्राणि । कणो वीणायां च नित्यं पणः परिमाणे मदोऽनुपसर्गे ममदसम्मदौ हर्षे समुदोरजः पशुषु अक्षेषु ग्लहः मजने सर्तेः ह्वः संप्रसारणं च न्यभ्युपविषु ३ | ३ | ७२ आङि युद्धे निपानमाहावः भावेऽनुपसर्गस्य अष्टाध्यायी - सूत्राणि । अ० पा० सू० ३ । ३ । ६५ स्थागापापचो भावे ३ । ३ । ६६|मन्त्रे वृषेषपचमनविदभूवीरा ३ । ३ । ६७ उदात्त: ३ | ३ | ६८ | ऊतियूतिजूतिसातिहेतिकी- श्व ३ | ३ | ६९ ३ । ३ । ७० व्रजयजर्भावे क्यपूं ३ । ३ । ७१ संज्ञायां समजनिषदनिपतम- परौ घः उपन्न आश्रये · -सङ्घोद्धौ गणप्रशंसयोः निघो निमितम् डितः क्रिः द्वितोऽयुच् ‘यजयाचयतविच्छ प्रच्छरक्षो नविदषुञ्शीभृञिणः ३ । ३ । ९९ ३।३।१०० ३ | ३ | ७३ | कृञः श च ३ । ३ । ७४ | इच्छा ३/३/१०१ ३ | ३ | १०२ हनश्चं वर्षः ३ | ३ | १०३ ३ | ३. | ७५ | अ प्रत्ययात् ३ | ३ | ७६ गुरोश्व हल: ७७ षिद्भिदादिभ्योऽङ् चिन्तिपूनिकथिकुम्बिचर्चश्च३ | ३ | १०५ मूर्ती घनः अन्तर्धनो देशे ३ । ३ । १०४ ३ । ३ । ३ । ३ । ७८ ३ | ३ | १०६ अंगारैकदेशे मघणः मघाणश्च३ । ३ । ७९ आतश्चोपसर्गे उद्धनोऽत्यांधानम् अपघनोऽङ्गम् ३ | ३ | ८० ण्यासश्रन्थो युच् । ३ । १०७ करणेऽयोविद्रुषु ३ । ३ । ८१ | रोगाख्यायां ण्डुल्बहुलम् ३ | ३ | १०८ ३ | ३ | ८२ | संज्ञायाम् ३।३ । १०९ स्तम्बे क च ३ | ३ | ८३ विभाषाख्यानपरिप्रश्नयोरि- नङ् • स्वपो नन् उपसर्गे घोः किः कर्मण्यधिकरणे च स्त्रियां क्तिन् ३।३ । ८४ । ३ । ८५ ३ | ३ |८६ अ० पा० सू० ३ | ३ | ९५ ३ ३ । ९६ .३ १३/९७ ३ | ३ | ९८ ञ्च ३ | ३ | ११० पर्यायार्हर्णोत्पत्तिषु ण्वुच् '३ | ३ | १११ आक्रोशे नन्यनिः ३ | ३ | ११२ ३ | ३ | ११३ ३ । ३ । ११४ ३ | ३ | १९५ ३ | ३ | ८७ कृत्यल्युटो बहुलम् ३ | ३ | ८८ नपुंसके भावे तः ३ । ३ । ८९ ल्युटू च ! कर्माणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ३ । ३ । ९० ३ | ३ | ११६ ३ | ३ | ९१ करणाधिकरणयोश्च ३ | ३ | ११७ ३ । ३ । ९२ पुंसि संज्ञायां षः प्रायेण ३ | ३ | ११८ ३ ४ ३ | ९३ गोचरसंचरवहवनव्यजा- ३.३३ | ९४ पणनिगमाश्च : ३ । ३ । ११९