पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूत्राणि | विभाषा कदाकर्त्योः किंवृत्ते लिप्सायाम् लिप्स्यमानसिद्धौ च लोडर्थलक्षणे च लिङ् चोर्ध्वमौहूर्त्तिके तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् भाववचनाच अणू कर्मणि च लटू शेषेच लटः सद्वा अनद्यतने लुट् पदरुजविशस्पृशो घञ् सृ स्थिरे भावे उपसर्गे रुवः समि युद्रुदुवः श्रिणीभुवोऽनुपसर्गे वौ क्षुश्रुवः अवोदोर्नियः 'द्रुस्तुस्रुवः निरभ्योः पूत्वोः उन्ज्योग्र: कृ धान्ये यज्ञे समि स्तुवः मे स्त्रोऽयज्ञे मथने वावशब्दे छन्दो नाम्नि च अ० पा० सू० सूत्राणि । ३ | ३ | ५| उदि ग्रहः ३ | ३ | ६ | समि मुष्टौ । ३ । ३ । ३ । सूत्रपाठ । ३ | | ३ | ३ । ३ । ३ | ३ | ८ | परावनुपात्यय इणः ९ व्युपयोः शेतेः पर्याये हस्तादाने चेरस्तेये १० | निवासचितिशरीरोपस- | ३ | ११ | माधानेष्वादेश्व कः | ३ | १२ | सङ्घे चानौत्तराधर्ये ३ | ३ | ४१ ३ | ३ | ४२. | ३ | १३ कर्मव्यतिहारे णचू स्त्रियाम् ३ | ३ | ४३. । ३ । १४ | अभिविधौ भाव इनुण् ३ । ३ । ४४ ३।३ । ४५ ३ । ३ । ४६ ३ । ३ । ४७. ३ | ३ | ३ । ३ । १८ नौ वृ धान्ये अकर्तरिच कारके संज्ञायाम् ३ | ३ | १९ उदि अयतियौतिपूगुवः परिमाणाख्यायां सर्वेभ्यः ३ | ३ | २० | विभाषाङि रुडवोः अ० पा० सू० ३ | ३ | ३५ ३ | ३ | ३६ ७ परिन्योनी॑णोद्यूताभ्रेषयोः ३ । ३ । ३७ ३ | ३ | ३८ ३ । ३ । ३९ ३।३।४० १५ आक्रोशेऽवन्योर्ग्रहः १६ | मे लिप्सायाम् १७ परौ यज्ञे au ३ | ३ | २१ अवे ग्रहों वर्षमतिबन्धे ३ | ३ | २२ मे वणिजाम् ३ | ३ | २३ | रश्मौ च | ३ | २४ | वृणोतेराच्छादने ३. | ३ | २५ परौ भुवोऽवज्ञाने । ३ | २६ एरच् ३ । ३ । २७| ऋदोरप् ३ | ३ | २८ ग्रहवृहनिश्चिगमश्च ३ | ३ | २९ उपसर्गेऽदः ३ । ३ । ३० | नौ ण च । ३ । ३१ व्यधजपोरनुपसर्गे ३ | ३ | ३२ स्वनहसोर्वा ३ | ३ | ३३ यमः समुपनिविषु च ३ | ३ | ३४ | नौ गद्नदपठस्वनः ३ । ३ । ४८ ३ | ३ | ४९. ३ | ३ | ५० ३ । ३ । ५१ ३ | ३ | ५२ ३ | ३ | ५३ ३ । ३ । ५४ ३ । ३ । ५५ ३ । ३ । ५६ ३ । ३ । ५७. ३ | ३ | ५८ ३ | ३ | ५९ ३ । ३ । ६०. ३|३/६९ ३ । ३ । ६२ ३ । ३ । ६३ ३ १३. | ६४