पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । राजनि युधि कृञः सहें च सप्तम्यां जनेई: 'पञ्चम्यामजातौ उपसर्गे च संज्ञायांम् अनौं कर्मणि अन्येष्वपि दृश्यतें निष्ठा सुयजा निपू जीयतेरन् ३ | २ | १०३ मुञो यज्ञसंयोगे अर्हः प्रशंसायाम् आक्केस्तच्छीलतद्धर्म- ३ । २ । १०४ छन्दसि लिट् ३ । २ । १०५ टि: कानज्वा ३ । २ । १०६ | तत्साधुकारिषु क्वसुच ३ | २ | १०७ | तृन् भाषायां सदवसवः ३ | २ | १०८ उपेयिंवाननाश्वाननूर्चानश्च ३ | २ | १०९ ३ | २ | ११० धुसहचर इष्णुच् १११ | णेश्छन्दसि ३ | २ | अनद्यतने ढङ् अभिज्ञावचने लट् न यदि विभाषा साकाङ्क्ष परोक्षे लिट् हशश्वतोर्लङ् च सूत्रपाठः । अ० पी० सू०) सूत्राणि । ३ । २ । ९५ संबोधने च ३ । २ । ९६ लंक्षणहेत्वोः क्रियायाः ३ । २ । ९७ तौ सत् ३ | २ | ९८ पूंड्यजोः शानन् ३ । २ । ९९ तांच्छील्यवंयोवचनश- ३ | २ | १०० क्षुि चानश् । २ । १०१ इङ्धार्योः शत्रकृच्छ्रिणि ३ । २ । १०२ द्विषोऽमित्रे मने चासन्नकाले लटू स्मे . अपरोक्षे चं ननौ पृष्टमतिवचनें नन्वोर्विभाषा . पुरि लुङ्गे चांस्मे वर्तमानें लट् -लट: शंतृशानंचावमथमा- · समानाधिकरणे ३ । २ । ११२ | भुवश्व ३ | २ | ३ । २ । ११३ | ग्लाजिस्थश्चग्स्तुः ११४) त्रसिगृधिभृषिक्षिपः क्रुः ११५ शमित्यष्टाभ्यो धिनुणू ३ । २ । ३ | २ | ११६ | सम्पृचानुरुधाङ्यमा- ३ । २ । ११७|ङयसपरिसृसंसृजप- ११८ / रिदेविसंज्वरपारीक्षि- । २ । ११९ | पपरिरटपरिवद्परि- ३ । २ । ३ | २ | ३ | २ | १२० दहपरिमुहदुषद्विषद्रु- १२१ | हृदुहयुलाकीडविवि- १२२ / चत्यजरजभजातिच- ३ | २ | ३ | २ | १२३ रापचरामुषाभ्याहनश्च कषलसकत्थस्त्रम्भे: २५ भ० पा० लू०. ३ | २ | १२५ ३ | २ | १२६ ३ । २ । १२७ ३ | २ | १२८ ३ | २ | १२४ | अपे च लषः ३ | २ | १२९ ३ | २ | १३० ३ | २ | १३१ ३ । २ । १३२ ३।२ । १३.३. अलंकृञ्निराकृञ्जनोत्प- चोत्पतोन्मदरुच्यपत्रपवृतुवृ- ३ । २ । १३४ ३ | २ | १३५ ३ | २ | १३६ ३ | २ | १३७ ३ । २ । १३८ ३ | २ | १३९ ३ | २ | १४० ३ | २ | १४१ ३ | २ | १४२. ३ | २ | १४३ ३ । २ । १४४