पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाध्यायी सूत्राणि | क्षेममियमद्रेऽणूच अ० पा० सं० | सूत्राणि । ३ । २ । ४४ ह॒व्ये॑ऽनन्तःपादम् आशिते भुवः करणभावयः ३ । २ । ४५ जनसनव॑नक्रम॑गोवि संज्ञायां भृतवृनिधारिसहित पिदमः गमश्च X अन्तात्यन्ताध्यदूरपारंसर्वा- नन्तेषु डः आशिषि हनः अपे क्लेशतमसो: कुमारशीर्षयोर्णिनिः लक्षणे जायापत्योष्टक् अमनुष्यकर्तृके च शक्तौ हस्तिकपाटयोः ३ । २४६ ३ । २ । ४७ विप् भजी वि छन्दसि सहः वहॅश्च अदोऽनन्ने क्रव्ये न्च दुहः कपू पश्च । ४८ मन्त्रे श्वेतवहोक्थशस्पुरोडाशों ३ । २ । ४९ ण्विन् ३ | २ | ३ | २ | ३ । २ । । २ । ५० अवे यंजः ३ ॥ २ । ७१ ३ । २ । ७२ । २ । ७३ २ । ७४ ३।२ । ७५ ३ । २ । ७६ ३ । २ । ७७ | सुप्यजातौ णिनिस्ताच्छील्यै ३ । २ । ७८ कर्तर्युपमानें ३।२ । ७९ ३।२।८० ३ | २ | ८१ ३ | २ | ८२ ३ | २ | ८३ ३।२।८४ ३ । २ । ८५ ३ । २ । ८६ ३ | २ | ८७ सत्सूदिषद्रुहंदुईयुनंविदभि दच्छिदमिनीरांजामुपसर्गेऽपि ५१ विनुपे छन्दसिं ३ । २ । ५४ क्विप् च पाणिघताडघौ शिल्पिनि ३ | २ | ५५ स्थः कं च आयसुर्भगस्थूलपलिंतन- झन्धमिर्येषु व्यर्थेष्वच्चौ कृञः करणे ख्युन् कर्त्तरि र्भुवः खिष्णुचखु- की स्पृशोऽनुदके किं ऋत्विग्दर्भृक्स्रग्दिगुष्णिग- युयुनिकुंश्च च त्यदादिषु दृशोऽनालोचन कञ् ५२ | आतो मनिन्क निब्वनिपश्च ५३ | अन्येभ्योऽपि दृश्यन्ते ३ । २ । ५६ व्रते ३ | २ | ५७|मनः ३ । २ । ५८ आत्ममाने खश्च ३ | २ | ५९ बहुलमाभीक्ष्ण्ये | भूते करणे यजः कर्मणि हर्न: अ० पॉ० सं० ३ | २ | ६६ ३ | २ | ६७ ३ | २ | ६८ ३ | २ | ६९ ३।२।७० ३ । २ । ६० ब्रह्मभ्रूणवृत्रेषु किप् बहुलं छन्दसि | सुकर्मपापमंन्त्रपुण्येषु कृञः ३ | २ | ८९ ३।२।८८ ३ | २ | ९० ३ | २ | ९१ ३ । २ । ९२ ३ | २ | ९३ ३।२।९४ ३ । २ । ६१ सोमे सुञः अौ चे कर्मण्यश्याख्यायाम् । २ । ६२ ६३ ३ | २ | ६४ कर्मणीनि विकिपः कव्यपुरषिपुरीष्येषु युटू ३ | २ | ६५ दृशे निप ३