पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तृकरणयोस्तृतीया सहयुक्तेऽमधाने येनाङ्गविकार: सूत्राणि । यस्मादधिकं यस्य चश्वर- वचनं तत्र सप्तमी पञ्चम्यपाङ्परिभिः सूत्राणि । करणेच स्तोकाल्पकृच्छ्रकृति- पयस्यासत्ववचनस्य २ १३ । ९ २ । ३ । ३३ २ । ३ । १० दूरान्तिकार्यैः षष्ट्यन्यतरस्याम् २।३ । ३४ प्रतिनिधिप्रतिदाने च यस्माद | ३ | ११ | दूरान्तिकार्येभ्यो द्वितीया च२ | २ | ३९ गत्यर्थकर्मणिद्वितीया चतुर्थ्यो सप्तम्यधिकरणे च चेष्टायामनध्वनि चतुर्थी संमदाने क्रियार्थोपपदस्य॒ च कर्मणि स्थानिनः तुमर्थाच्च भाववचनात् नमःस्वस्तिस्वाहास्वधाऽलं- वषढ्योगाच मन्यकर्मण्यनादरे विभाषा- आणिषु इत्यंभूतलक्षणे संज्ञोन्यतरस्यां कर्मणि सूत्रपाठ: । हेतौ अकर्तर्दृण पञ्चमी विभाषागु ऽस्त्रियाम् षष्ठीहेनुप्रयोगे सर्वनाम्नस्तृतीया च अपादाने पञ्चमो अन्यारादितरर्त्तेदिक्शन्दा- चूत्तरपदजाहियुक्ते षय तसर्थप्रत्ययेन एनपा द्वितीया पृथग्विनानानाभिस्तृती- याऽन्यतरस्याम् भ०-पा० सू० २.| ३ | -३६ . २ | ३ | १२ | यस्य च भावेन भावलक्षणम् २ | ३ । ३७ २ । ३ । १३ षष्ठी चानादरे ३।३।३८ २ । ३ । १४ स्वामीश्वराधिपतिदायादसा- क्षिप्रतिभूमसूतैश्च २ | ३ | १५ आयुक्तकुशलाभ्यां चासेवा- याम् २ । ३ । १६ यतश्च निर्धारणम् पञ्चमी विभक्ते २ । ३ । २१ मातिपदिकार्थलिङ्गपार- २ १३.|२२| माणवचन मात्रे प्रथमा २ | ३ | २३ संबोधने च २ | ३ | २४ सामन्त्रितम् २ | ३ | २५ एकवचनं संबुद्धिः २ | ३ | २६ षष्ठी शेषे २ । ३ । २७ ज्ञोऽविदर्थस्य करणे २ । ३ । २८ अधीगर्थदयेशां कर्मणि कृञः मतियत्ने २ | ३ | २९ रुजार्थानां भाववचनानाम- - २ | ३ | ३० न्वरे: २ । ३ । ३१ आशिषि नाथः १७ भ० प्रा० सू० जासिनिमहणननाटकाथ- २ । ३ । १७| साधुनिपुणाभ्यामर्चायां स- २ । ३ । १८ प्तम्य॒मृतेः २ । ३१४३ २ । ३ । १९ म़सितोत्सुकाभ्यां तृतीया च-२ | ३ | ४४ २ | ३ | २० | नक्षत्रे च लुमि २ । ३ । ३२ पिषां हिंसायाम् २ । ३ । ३९ २।३।४० २ । ३१.४१ २ । ३ । ४२ .२ । ३ । ४६ .२ । ३ । ४७ 31३1४८ २।३१.४९ २ । ३ । ५० ३।३।५१ ३ । ३ । ५२ २ १३ १५३ २ १३ १.५४ २ । ३.३.५५ २ । ३.।.५६