पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सूत्राणि । युवा खलतिपलितवलि- नजरतीभिः, कृत्यतुल्याख्या अजात्या वर्णों वर्णन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यं सकादयश्च ण्यन्यतरस्याम् माप्तापन्ने च द्वितीयया काळा: परिमाणिना नञ् ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे समर्थोऽन्यपदार्थेसिद्धशुष्कसन्महद्वादश || दिङ्नामान्यन्तराले ॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥ १॥ तत्र तेनेदमिति सरूपे पूर्वापराधरोत्तरमेकदेशि- नैकाधिकरणे अर्ध नपुंसकम् द्वितीयतृतीयचतुर्थतुर्या- | तेन सहेति तुल्ययोगे २ | २ | १ चार्थे द्वन्द्वः २/२/२ तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तृजकाभ्यां कतरि कतरि च नित्यं क्रीडानीविकयोः अष्टाध्यायी- भ० पा० सू० कुगतिमादयः उपपदमतिङ् अ० पा० सू० २/२/२० २ /२ | २२ २ | २ | २३ २ । १ । ६७ तृतीयामभृतीन्यन्यतरस्याम् | २ | २१ २।१।६८ क्त्वा च २ । १ । ६९ शेषो बहुव्रीहिः २ । १ । ७० अनेकमन्यपदार्थे २ । १ । ७१| संख्ययाऽव्ययासन्नादुराधिक- २ । १ । ७२ संख्या: संख्येये २ /२/२४ पूरणगुणसुहितार्थ सद्व्ययतव्यस मानाधिकरणेन सूत्राणि । अभैवान्ययेन उपसर्जनं पूर्वम् राजदन्तादिषु परम् २ | २ | ३ | इन्द्वे घि २।२।४ २।२।५ २।२।६ २।२।७ २।२।८ २।२।९ ३/२/१० २।२।२५ २ | २ | २६ २/२ | २७ २/२/११ २/२/१२ २।२।१३ २ | २ | १४ | तृतीया च होइछन्दसि अजाद्यदन्तम् | अल्पाचूतरम् सप्तमीविशेषणे बहुव्रीहौ निष्ठा | वाहिताग्न्यादिपु २/२ | ३७ २।२ । ३८ कडारा: कर्मधारये पूर्वापराधरोत्तरंतृतीया प्रभृतीन्यष्टादश ॥ इति द्वितीयाध्यायस्य द्वितीयः पादः॥२॥ अनभिहिते कर्मणि द्वितीया २/३/१ २।३।२ २।३।३. २।३।४ २/३।५ २।२।२८ २।२।२९ २/२/३०. २ | २ | ३१ २।२।३२ २ | २ | ३३ २।२ । ३४ १।२ । ३५ २/२ | २६ २ / २ / १५ अन्तराऽन्तरेण युक्ते २ | २ | १६ कालाधवनोरत्यन्तसंयोगे २ । २ । १७ अपवर्गे तृतीया २ | २ | १८ | सप्तमीपञ्चम्यौ कारकमध्ये २. । २. । १९ / कर्मप्रवचनीययुक्ते द्वितीया २।३।६ २।३।७ २१.२.। ८