पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । लक्षणेत्थंभूताख्यानभा- गवीप्सामु प्रतिपर्यनवः अभिरभागे प्रतिः प्रतिनिधिमतिदा- नयोः अधिपरी अनर्थको सुः पूजायाम् अतिरतिक्रमणे च अपिः पदार्थसंभावना- ऽन्ववसर्गगर्दासमुच्चयेषु अधिररीश्वरे विभाषा कृञि लः परस्मैपदम् तङानावात्मनेपदम् तिङस्त्रीणित्रीणि मथ- ममध्यमोत्तमाः तान्येकवचनद्विवचन- बहुवचनान्येकशः अष्टाध्यायी - अ० पा० सू० सूत्राणि । अथ द्वितीयाध्यायप्रारंभः । १।४।९० १ । ४ । ९१ समर्थः पदविधिः १ । ४ ॥ ९२|सुवामन्त्रिते पराङ्गवत्स्वरे १ । ४ । ९३ | माकडारात्समासः १ । ४ । ९४ सह सुपा १ । ४ । ९५ अव्ययीभावः अव्ययं विभक्ति समीपस १ । ४ । ९६ मृद्धि॰वृद्धचर्याभावात्यया- सम्पतिशब्दमादुर्भावपश्चा- १।४।९७ १।४।९८ १ । ४ । ९९| द्यथानुपूर्व्येयौगपद्यसादृ- १ । ४ । १०० | श्यसम्पत्तिसाकल्यान्त- १ । ४ । १०१ वचनेषु यथाऽसादृश्ये यावदवधारणे १ । ४ ! १०२ | सुप् प्रतिना मात्रायें १ । ४ । १०३ अक्षशलाका संख्या: परिणा १ । ४ । १०४ विभाषा मुपः विभक्तिश्च युष्मद्युपपदे समानाधि- करणे, स्थानिन्यपि मध्यमः १ । ४ । १०५ महासे च मन्योपपदे म- न्यतेरुत्तम एकवच १ । ४ । १०६ । १ । ४ । २०७ | अपपरिवहिरञ्चवः प वम्या आङ् मर्यादाभिविघ्योः लक्षणेनाभिमती आभि अस्मद्युत्तमः शेषे प्रथमः मुख्ये १।४ । १०८ ‘परः सन्निकर्षः संहिता १ । ४ । १०९ अनुर्यत्समया `विरामोऽवसानम् १ । ४ । ११० यस्य चायामः आंकडाराद्वहुम्चनु प्रतिगृणऊर्यादिच्छन्दसि तिष्ठद्धमभृतीनि च तिङगेदश ॥ इति प्रथमाध्यायस्य चतुर्थ: पारे मध्ये षष्ठ्या वा पादः ॥ प्रथमाध्यायः समाप्तः ॥ १ ॥ संख्या वंश्येन अ० पा० सू० २।१।६ २।१।२ २।१।३ २।१।४ २।१।५ २।१।६ २।१।७ २।१।८ २।१।९ २ | १ | १० २ । १ । ११ २।१।१२ २ | १ | १३ २।१।१४ २।१।१५ २ । १ । १६ २।१।१७ २ | १ | १८ २।१।१९