पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । प्स्यमानः धारेरुत्तमर्णः स्पृहेरीप्सितः कुटुहेर्ष्यासूयार्थानां यं प्रति कोपः क्रुधद्रुहोरुपसृष्टयोः कर्म राधीक्ष्योर्यस्य विमनः प्रत्याङ्ग्भ्यां श्रुवः पूर्वस्य कर्त्ता अनुमतिगृणश्च साधकतमं करणम् दिवः कर्म च परिक्रयणे संमदानमन्य- तरस्याम् आधारोऽधिकरणम् अधिशीङ्स्थासां कर्म अभिनिविशश्च उपान्वध्याङ्वसः कर्तुरीप्सिततमं कर्म तथायुक्तं चानीप्सितम् अकथितं च गतिबुद्धिमत्यवसानार्थ- शब्दकर्माकर्मकाणाम- णि कर्त्ता सणौ हक्रोरन्यतरस्याम् स्वतन्त्रः कर्त्ता तत्मयोजको हेतुश्च माग्रीश्वरान्निपाताः चादयोऽसत्त्वे मादयः उपसर्गाः क्रियायोगे सूत्रपाठः । अ० पा० सू० सूत्राणि । १ । ४ । ३४| गतिश्च. १ । ४ । ३५ ऊर्यादिचिवडाचश्च १ | ४ | ३६ अनुकरणं चानितिपरम् आदरानादरयोः सदसती १ । ४ । ३७ भूषणेऽलम् अन्तरपरिग्रहे १ । ४ । ३८ १ । ४ । ३९ कणेमनसी श्रद्धामतीषाते पुरोऽव्ययम् १ । ४ । ४० | अस्तं च १ । ४ । ४१ अच्छ गत्यर्थवदेषु १ । ४ । ४२ अदोनुपदेशे १ । ४ । ४३ तिरोऽन्तध . १ । ४ । ५२ १ । ४ । ५३ । ४ । ५४ ।४।५५ १ । ४ । ५६ होने १ । ४ । ५७ उपोऽधिके च १। ४ । ५८ अपपरी वर्जने १ । ४ । ५९| आङ् मर्यादावचने | अनुर्लक्षणे तृतीयार्थे अ० पा० सू १।४ । ६० १। ४ । ६१ १।४।६२ १॥ ४ ॥ ६३ १।४। ६४ १ | ४ | ७१ विभाषा कृञि १ । ४ । ७२ १ । ४ । ७३. १ । ४ । ४४ | उपाजेऽन्वाजे १ । ४ । ४५ साक्षात्मभृतीनि च १ । ४ । ७४ १ । ४ । ४६ अनत्याधान उरसिमनसी १ । ४ । ७५ १ । ४ । ४७| मध्येपदेनिबचने च १ । ४ । ७६ १ । ४.। ४८| नित्यं हस्ते पाणावुपयमने १ । ४ । ७७. १ । ४ । ४९| प्राध्वं वन्धने १/४/५० १ । ४ । ५१ | जीविकोपनिषदावौपम्ये |ते माग्धातोः छन्दसि परेऽपि १ । ४ । ७८ १ । ४ । ७९. १।४।८० १ । ४ । ८१ १ ।४।८२ १। ४ । ८३ १।४ । ८४ व्यवहिताश्च कर्मप्रवचनीयाः १ । ४ । ८५ १।४।६५ १ । ४ । ६६ १ । ४ । ६७ १।४ । ६८ १ । ४ । ६९. १।४।७०- १ । ४ । ८६ १।४ । ८७ १।४ | ८८ १।४ । ८९