पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । समो गम्मृच्छिभ्याम् निसमुपविभ्यो ह्रः स्पर्धायामाङः गन्धनावक्षेपणसेवन- साहसिक्यप्रतियत्नमक- थनोपयोगेषु कृञः अघे: मसहने वेः शब्दकर्मणः अकर्मकाच सम्माननोत्सअनाचार्यक- रणज्ञानभृतिविगणनव्य- येषु नियः कर्तृस्थे चाशरीरे कर्मणि वृत्तिसर्गतायनेषु क्रमः उपपराभ्याम् आङ् उद्गमने वेः पादविहरणे मोपाभ्यां समर्थाभ्याम् अनुपसर्गाद्वा अपह्नवे ज्ञः अकर्मकाच सम्मतिभ्यामनाध्याने भासनोपसम्भाषाज्ञा- नयत्न विमत्युपमन्त्रणेषु बदः व्यक्तवाचां समुच्चारणे अनोरकर्मकात् विभाषा विमलापे अंवाद्धः समः मतिज्ञाने उश्वरः सकर्मकात् सूत्रपाठः । अ० पा० सू० सूत्राणि | भवं पा० सू०. १ | ३ | २९| समस्तृतीयायुक्तात् १।३।५४ १ | ३ | ३० दाणश्च सा चेचतुर्थ्यर्ये १ | ३ | ५५ १ । ३ । ३१ उपाद्यमः स्वकरणे १ | ३ | ५६ | ज्ञानुस्मृशां सनः नानोर्शः १ । ३ । ३२ प्रत्याभ्यां श्रुवः १ १ ३ | ३३ | शदेः शितः १ । ३ ॥ ३४ म्रियतेर्लुङ्गुलिङोश्च १ | ३ | ३५ पूर्ववत्सनः आम्प्रत्ययवत्कृञोऽनुभ- योगस्य १ | ३ | ३६| मोपाभ्यां युजेरयज्ञपा- १ । ३ । ३७ त्रेषु ११३ । ३८ समः क्ष्णुवः १ | ३ | ३९ | भुजोऽनवने १ | ३ | ४० णेरणौ यत्कर्मणौ चे- १ | ३ | ४१ त्स कर्ताऽनाध्याने १ | ३ | ४२ भीस्म्योर्हेतुभये १ । ३ । ४३| गृधिवञ्च्योः मलम्भने १ | ३ | ४४ | लियः संमाननशालीनी- १ । ३ । ४५ करणयोश्व ३ । ४६ मिथ्योपपदात्कृञोऽभ्या- से १ | ३ | ४७ स्वरितत्रितः कर्त्राभिमा- ये कियाफले ११३ | ४८ १ | ३ | ४९ • अपाद्वदः णिचश्च १।३।५० १ | ३ | ५१ समुदाभ्यो यमोऽग्र- न्थे १ | ३ | ५२ · १ ॥ ३ ॥ ५३ अनुपसर्गाज्ञः १ | ३ | ५७ १।३। ५८ १/३/५९ १। ३।६० १।३।६१ १।३।६२ १ । ३ । ६३ १।३ १६४ १ | ३ | ६५ १ | ३ | ६६ १ । ३ । ६७ १।३ | ६८ १ | ३./६९. १ १३ । ७० १ । ३ । ७१ १ । ३ । ७२ १।३ । ७३ १ १३ । ७४ १ । ३ । ७५ १ १३ । ७६