पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सूत्राणि । जात्याख्यायामे कस्मिन् बहुवचनम न्यतरस्याम् अस्मदो द्वयोश्च अष्टाध्यायी- अ० पा० सू०। सूत्राणि । आदिजिंटुडवः १ | २ । ५९ चुटू फल्गुनीमोष्ठपदानां च नक्षत्रे१ । २ । ६० छन्दसि पुनर्वस्वोरेकवचनम् १ ॥२ | ६१ विशाखयोश्च स्याम् पिता मात्रा १ । २ । ५८ षः प्रत्ययस्य तिष्यपुर्नवस्वोर्नक्षत्रद्वन्द्वे बहु- वचनस्य द्विवचनं नित्यम् १ | २ | ६३ मानाम् सरूपाणामेकशेष एक विभक्तौ १ | २ | ६४ वृच्छो यूना तल्लक्षणश्वेदेव विशेषः १ | २ | ६५ पदम् स्त्रीपुंवच्च १ । २ । ६६ भावकर्मणोः पुमान् स्त्रिया १ | २ | ६७ कर्तरि कर्मव्यतिहारे भ्रातृपुत्रौ स्वसृदुहितृभ्याम् १ | २ | ६८ न गतिहिंसार्थेभ्यः नपुंसकमनपुंसकेनैकवञ्चास्यान्यतर- इतरेतरान्योन्योपपदाञ्च श्वशुरः श्वश्वा त्यदादीनि सर्वैनित्यम् लशकतद्धिते तस्य लोपः १/२/६२ | यथासंख्यमनुदेशः स- १|२|६९ ११२ । ७० १/२ । ७१ १।२ । ७२ ग्राम्यपशुसङ्गेष्वतरुणेषु स्त्री १ ।२ । ७३ गाङ्कुटायुदु।धादपृक्तश्छन्दसिपुनर्वस्वोस्त्रयो हलन्त्यम् न विभंकौ तुस्मा: स्वरितेनाधिकारः | अनुदात्तङित आत्मने- आङोदोऽनास्यविहरणे कीडोऽनुसम्परिभ्यश्च समवप्रविभ्यः स्थः प्रकाशनस्थेयाख्ययोश्च दश ॥ ॥ इति मथमाऽध्यायस्य द्वितीयः पादः॥२॥ उदोऽनुर्ध्वकर्मणि उपान्मन्त्रकरणे अकर्मकाच | उद्दिभ्यां तपः भूवादयो धातवः १।३।१ उपदेशेऽजनुनासिक इत् .. १ | ३ १२. नेर्विशः परिव्यवेभ्यः क्रियः विपराभ्यां जेः १।३।३ १ | ३ | ४ आङो यमहनः अ० पा० सू० १।३१५ १।३।६ १। ३ । ७. १।३।८ १।३।९ १।३।१० १ | ३ | ११ १ । ३ । १२ १ | ३ | १३ १।३।१४ १/३११५. १ । ३ । १६ १ | ३ | १७. १ | ३ | १८ १ | ३ | १९ १/३/२० १ | ३ | २१ १/३ | २२ १ | ३ | २३ १/३/२४ १।३।२५ १ | ३ | २६ १. । ३ । २७ १ | ३ | २८