पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः परिच्छेदः

मनि जहाति मदxxxxभीता मन्मक्षितीश भजते न मरालयानम् ॥" उन्मादश्चित्तवैकल्यान्मोह इत्युच्यते यथा ॥ २६ ॥ मागम्यतामिति शनैरसुनीय चूतम् । नेत्राम्बु सा त्यजति नेतुमपास्यन्ती कोपेन मन्मनृपते कोमराङ्कभीम ॥" मुहुरिन्द्रियवैकल्यान्मूर्छा ज्ञानक्षयो यथा । “मुग्धा मुहुः पिहितमन्मथबाणपीड़ां मूर्छा सखी मृगयते मम मन्मभूप । अज्ञातवेदनविशेषतया विवेकं नाङ्गीकरोति नयने विनिमीलयन्ती' ॥ " 'क्षणान्तरे प्राणहानिः प्रियालाभान्मृतिर्यथा ॥ २७ ॥ पुण्यं पुरातनमिहास्ति यदि त्वदीय मङ्कं विशङ्कमाधेरोढुमरालकेश्याः । कामो नयेन्न दशमीमियताप्यवस्थां कालेन मन्मनृपते करुणापरक्ताम् ॥ हास एव विभावाघैः पुष्टो हास्यत्वमागतः । विदूषकादिरालम्बो भावो हास्यरसो' यथा ॥ २८ ॥ " सम्मार्जनीसततसङ्गमनारपूतं पणिं पतित्रितकचे बहुतीर्थतेयैः । 1. मुहुर्विहित 2, दण्डां 3.न्ति 4. क्षणान्तर 5. रसे .