पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ अलङ्कारसङ्ग्रहः

कौमुदी --- "माए म्हप्पहावो वरिदवमो णहोदि किं भअणो । फज्जल दिणवरण उणो अग्गिनिझा इवेियणपवणे हिं ॥ निरोधनं हितार्थस्य निरोधः कथ्यते यथा ॥ ३५ ॥ राजा - घिर्ष्यस्व ! " प्राप्ता 'कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा । 'रत्नावळीव कान्ता मम हस्ताद्भंशिता भवता ॥" पर्युपासनमुक्तं स्यात्क्रुद्धस्यानुनयो यथा । राजा-अयि कोपने' !

"अपराधमिमं क्षमस्व सरव्यां- क्ष्चरणौ ते मदपेक्षया गृहाण । अरुणप्रभयान्लीढपध्नां नलिनीं ह्याशु नयेद्विकासमर्क ॥' उक्ताद्विशेषवद्वाक्यं पुष्पं सङ्कीर्त्यते यथा ॥ ३६ ॥ विदूषकः--"भो वअस्स ! एस व सधोमुत्ताहारो 'जवमाशां जागो अञ्जभि अवकजहोदु । राजा-वयस्य! सत्यमेतत् । अन्यञ्च ---- " 'आसित्वा विजने विमुक्तविषयासङ्गं मनोः निश्चलं कृत्वा : ज्जलजान्तरे प्रियतमारूपं परं दैवतम्।

1. मए तुष्हप्यहावो कारदवाहोदि किं मंक्ष्णो । जण्पलदिनि वरणक्षणी अग्गिजालाविया- णपणेहिं ॥ 2. कथमपनीतैव, 3. मुक्ताक्लोx; 4. कोपनशीले. 5. मो वअस्स ! एस खघोरमुत्ताहारो जxळ जोग्गो ओमि अरळ ओपेरादु 6. काल जोग्गी आख्य वियx-