पृष्ठम्:अलङ्कारमणिहारः.pdf/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीरस्तु ॥

अलङ्कारमणिहारः

श्रीहयवदनपरब्रह्मणे नमोनमः ॥

श्रीनिवासपरब्रह्मणे नमः ॥

श्रीवासब्रह्मतन्त्रोत्तमकलिमथनाल्लब्धचक्राङ्कभाष्यं
श्रीवासे देशिकेन्द्रे कलिमथनगुरावार्पितात्मीयभारम् ।
रङ्गेन्द्रब्रह्मतन्त्रादिमपदकलिजिद्देशिकेन्द्रात्ततुर्ये
श्रीकृष्णब्रह्मतन्त्राग्रिमपदपरकालार्थवर्यं श्रयामः ॥


 श्रीवेङ्कटधरणीधरशिखरालङ्कारमद्भुताकारम् । वाणी मम परिचिनुतान्नाणीयः किमपि मङ्गळं जगताम् ॥ १ ॥

 अत्रालङ्कारशब्देनास्य प्रबन्धस्यालङ्कारविषयकत्वं सूचितम् ॥

 हृदयभुवं मम हयमुखलक्ष्मीनारायणावलङ्कुरुताम् । राजयुवराजभूतौ परकालास्थानराज्यसीमनि यौ ॥ २ ॥

 सादरमिह वेदगिरिप्रादुर्भूतं सरोजभूदयितम् । घनसारसरसभासं शिरसा हरिमानमामि परमाद्यम् ॥ ३ ॥

 ALANKARA