पृष्ठम्:अलङ्कारमणिहारः.pdf/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
अलंकारमणिहारे

 वेदगिरौ वेङ्कटाद्रौ 'वेदाद्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात् । प्रादुर्भूतं अभिव्यक्तं सरोजभुवः श्रियः ‘साऽहं वै पङ्कजे जाता’ इति महाभारतोक्तेः । दयितं वल्लभं घनसारः जलधरवरः ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । तमिव सरसभासं आद्यं जगत्कारणं अतएव परं सर्वस्मादुत्तमं हरिं श्रीनिवासं सादरं यथा स्यात्तथा शिरसा आनमामि ।

 पक्षे--सरोजभूर्ब्रह्मा तस्मिन् दयाऽस्य सञ्जाता दयितः तारकादित्वादितच् । तं तथोक्तं, अतएव वेदगिरि निगमवाचि सादरं, अतएव प्रादुर्भूतं मधुकैटभनिर्वर्तितनिगमापहारनिर्विण्णे नीरजासने

एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः। जग्राह वेदानखिलान् रसातलगतान् हरिः ॥

इति हयशिरउपाख्यानोक्तरीत्या वेदोद्धरणाय कृतावतारमित्यर्थः । घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियाम् । घनसारः' इत्यमरः । तमिव सरसभासं रमणीयविशदसुषमं आद्यं शिरसा हरिं हयशिरसमित्यर्थः । 'इत्थंभूतलक्षणे’ इति तृतीया । परं अत्यन्तं आनमामि । अत्र श्रीनिवासहयाननयोरुभयोरपि नन्तव्यत्वेन प्रस्तुतयोरेव श्लेषः ॥ ३ ॥

 अन्योन्यानुगुणाधिकविकस्वरोल्लासिललितमधुरतमम् । विश्वालङ्करणं तद्विभातु मम हृदि सदातनं मिथुनम् ॥ ४ ॥

 अन्योन्यस्य परस्परस्य अनुगुणानि अधिकं विकस्वराणि