पृष्ठम्:अलङ्कारमणिहारः.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
17
उपमालंकारसरः (१)

यथा वा--

 कुसुमसमे लावण्ये सरिज्झरीवेगसदृशि तारुण्ये । आयुषि तृणानलनिभे फणाभृदद्रीश नैव विश्वसिमः ॥ ३० ॥

 अत्र क्षिप्रम्लानत्वमेकथाऽनवस्थानं सद्योनिर्वाणत्वं च समानधर्मा अनुपात्ताः ॥

 धर्मवाचकलुप्ता यथा--

 चन्दनगिरिकन्दरचरसुन्दरतरगन्धवाहशाबन्ती । भिन्तामपाङ्गरेखा सन्तापं दन्दशूकगिरिनेतुः॥ ३१

 अत्र गन्धवाहशाबन्तीत्यत्र धर्मवाचकलुप्ता । गन्धवाहशाब इवाचरन्तीत्यर्थे विहितस्य गन्धवाहशाबवदानन्दनात्मकाचारार्थकस्य क्विपः इवशब्देन समं लोपात् । अत्र धर्मलोप ऐच्छिकः आनन्ददायितया गन्धवाहशाबन्तीति तदुपादानस्यापि सम्भवात् । भिन्तां भिनत्तु । भिदेः रौधादिकस्य स्वरितेत्त्वात्तङि लोट् ॥ ३१ ॥

 उपमेयवाचकलुप्ता यथा --

 मुनिमनसामपि दूरे स्वकृतविहारेऽलमुपनिषत्सारे। परमपदीयति विभवैः परमे न रमेत फणिगिरौ को वा ॥ ३२ ॥

 ALANKARA
3