पृष्ठम्:अलङ्कारमणिहारः.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
अलंकारमणिहारे

 उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति--

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥

इत्युक्तप्रकारेण स्वस्मिन्विहरमाणे सतीत्यर्थः । परमपदीयतीत्यत्र वाचकोपमेयलोपः आत्मानमित्युपमेयस्योपमावाचकेन सहानुपादानात्। नच - 'उपमानादाचारे’ इत्युपमानादाचारार्थे क्यचो विधानात्परमपदमिवाचरतीत्यर्थावगमेऽप्यात्मानमित्यस्य कथं निर्णयः अन्यस्यापि तत्सम्भवादिति वाच्यम् ।परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन तदवगमात्, तथाविधाचरणे विभवानां स्वारसिकतया स्वकीयत्वावगतेः । अयं च लोप ऐच्छिकः, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात् ॥ ३२ ॥

 उपमानलुप्ता वाचकोपमानलुप्ता च यथा-

 द्विरदसमालसगमनं सुरगिरिगुरुधैर्यमखिलभयशमनम् । हरिमीडे रिपुदमनं द्विरसनगिरिसदनमिन्दिराकमनम् ॥ ३३ ॥

 अत्राद्ये पादे द्विरदसमालसगमनमित्यत्र द्विरदगमनस्योपमानस्यानुपादानादुपमानलुप्ता । द्वितीयपादे सुरगिरिगुरुधैर्यमित्यत्र वाचकस्य इवादेस्सुरगिरिधैर्यस्योपमानस्य चानुपादानाद्वाचकोपमानलुप्ता ॥

 धर्मोपमानलुप्ता धर्मोपमानवाचकलुप्ता च यथा--

 जलनिधिनिभगाम्भीर्यं कलये हृदि कल्पका-