पृष्ठम्:अलङ्कारमणिहारः.pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
अलंकारमणिहारे


इति । वस्तुतस्त्वत्रोपमाबोधकस्य इवादेरभावादुपमाप्रभेदो न युक्तः । तदभावेऽप्युपमाभ्युपगमे रूपकस्याप्युपमात्वापत्तेः ।

 यथा वा--

 न तटिदियं जलधिसुता न तटित्वानेष शेषगिरिनेता । हंसानन्दविधायी किं सीदसि चित्तहंस शंस मम ॥ ३५० ॥

 अत्रापि कल्पिता भ्रान्तिः निषेधमात्रोन्नेया प्रश्नविरहात् । न तटित्त्वानिति निषेधे हंसानन्दविधायीति हेतूक्तिः चित्तहंसेति रूपकसंकीर्णत्वं च पूर्वस्माद्विशेषः ॥


छेकापह्नुतिः.


अन्यस्य शङ्कया छेकापह्नुतिस्तथ्यनिह्नुतौ ॥ ५३ ॥

 कस्यचित्कंचित्प्रति रहस्यकथने इतरेण श्रुते स्ववचनस्याशयान्तरपरिकल्पनेन सत्यस्यापलापे छेकापह्नुतिरित्यर्थः । छेकाः विदग्धाः ‘छेको विदग्धे विश्वस्ते' इति हेमचन्द्रः । तत्कृता अपह्नुतिः छेकापह्नुतिरिति लक्ष्यनिर्देशः । वाक्यान्यथायोजनहेतुकः शङ्किततात्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कयेत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः क्षुधाऽन्नमत्तीतिवत् । अत्र च

कस्य वा न भवेद्रोषः प्रियायास्सव्रणेऽधरे ।
सभृङ्गं पद्ममाघ्रासीर्वारिताऽपि मयाऽधुना ॥