पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूचना. स अस्मां हि शब्दानुक्रमणिकायां यो यः शब्दः स्वमस्तके टीकायां द्रष्टव्यः । यद्यपि शब्दानुक्रमणिका थत्तोपनामक चिन्तामणिशा विकृताऽऽसीत् तथाऽपि तत्र कोशस्थानां केषांचिच्छब्दानामसमावेशेनापूर्तेस्तेषां शब्दानां समावेशनवि- घया सत्पूर्ति कृतवता मया ( झळकीकरोपनान्ना भट्टवामनाचार्येण ) संशोधिता पाठा- न्तरस्थशब्द संनिवेशेन प्रपचिता चेति बोध्यम् । किं च मूलमन्थोऽपि कलियुगस्याष्टन- बत्यधिकत्रिचत्वारिंशच्छतीमिते संवत्सरे (४३९८) [ ख्रिस्त १२९७ वर्षे ] हस्तलिखितेन ताडपत्र पुस्तकेन सह, टीकाप्रन्थोऽपि रामाश्रम्याविटीकाभिः सह संवादित इति द्रष्टव्यम् ॥