पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27.32 प्रथम काण्डम्. ३] २१ सूरसूर्यमादित्यद्वादशात्मदिवाकराः॥ भास्कराहस्करबनप्रभाकरविभाकराः॥२८॥ भावद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः॥ विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ।। युमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः ।। विभावसुग्रहपतिस्त्विषांपतिरहपतिः ।। ३०॥ भानुहंसः सहस्रांशुस्तपनः सविता रविः॥ ("पद्माक्षस्तेजस राशिश्छायानाथस्तमिस्रहा ॥ कर्मसाक्षी जगचक्षुर्लोकबन्धुत्रयीतनुः ॥ १॥ प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः॥ इनो भगो घामनिषिश्चांशुमाल्यनिनीपतिः”॥२॥)(१) माठरः पिङ्गलो दण्डवण्डांशोः पारिपार्थकाः ॥ ३१ ॥ सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाप्रजः॥ परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥ मास्करः अहस्कर बनः प्रभाकरः विभाकरः ॥ २८ ॥ भाखान् विवखान् सप्तायः हरिदश्वः उष्णरश्मिः विकर्तनः अर्की मार्तण्डः (मार्ताण्डः) मिहिर (महिरः) अरुणः पूषा ॥ २९ ॥ घुमणिः तरणिः मित्रः चित्रभानुः विरो- चना विभावसुः प्रहपतिः विषांपतिः अहर्षतिः ॥३०॥ भानुः हसः सह- सांशुः तपनः (तापनः ) सविता रविः इति सप्तत्रिंशसूर्यस्य । “चण्डांशुरपि । घण्डांशो पारिपार्श्वकाः" इति वक्ष्यमाणत्वात् । माठरः पिङ्गलः दण्डः इति चण्डांशो पारिपार्थकाः परितः पार्श्वे विद्यमानाः। यत उक्त सौरतन्त्रे। "को- ऽस्य वामपार्श्वे तु दण्डाख्यो दण्डनायकः । वहिस्तु दक्षिणे पार्थे पिलो वाम- मागतः॥ यमोऽपि दक्षिणे पार्थे भवेन्माठरसनया" इति । एकैकम् ॥३१॥ सूर- सूतः अरुणः अनूरु काश्यपिः गरुडाग्रजः पश्चक अरुणस्य । परिवेषः ताल- व्यान्तोऽपि । “वेष्टने परिवेशः स्याद्भानोः सविधमण्डल" इति रमसे। परिधिः उपसूर्यक मण्डलं चत्वारि परिवेषस्य सूर्यमभितः कदाचिदृश्यमानस्य कुण्डला- १इदं पद्यद्वयं तालपत्रपुस्तकेऽपि नास्ति । gered by Google