पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशस्य [खर्गवर्गः भेदाख्यानाय न बन्दो नैकशेषो न संकरः॥ कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमाहते ॥ ४॥ त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु दयोरिति । निषिद्धलिङ्ग शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥ ५॥ खरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः॥ सुरलोको द्योदिवौ दें स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६॥ कचित् तद्विशेषविधेः लिङ्गविशेषोक्तेः । यथा । "मेरी स्त्री दुन्दुभिः पुमान्" । "क्लीचे त्रिविष्टपम्" ॥३॥ भेदेति । अत्रालिन् अन्थेऽनुक्तानामव्युत्पादितानां मिमलिशानामसमानलिकानां नाम्नां भेदाख्यानाय लिङ्गभेदं समाख्यातुं द्वन्द्वो न कृतः । यथा “कुलिश भिदुर पविः" न तु " कुलिशभिदुरपवयः" इति । तथा एकशेषोऽपि न कृतः । शिष्यमाणलिास्यैव प्रतीतेः । यथा । "नमः खं श्रावणो नभा"। न तु “खश्रावणौ तु नभसी" इति (१) तथा क्रमादृते क्रम विना संकरोऽपि भिमलिङ्गानां मिश्रीभावोऽपि न कृतः । साहचर्येण लिङ्गनि- अयाभावप्रसङ्गात् । किं तु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा । "स्तवः स्तोत्रं स्तुतिर्नुतिः" । न तु "स्तुतिः स्तोत्रं स्तवो नुतिः" इति । अत्र प्रायशो रूपमेदेनेत्यायुक्तरीत्या येषां लिग व्युत्पादितं तेषां तु भिन्नलिझानामपि स्थलान्तरे द्वन्द्वादयः कृताः । यथा "अप्सरोयक्षरक्षोगन्धर्व किन्नरा"। "माता- पितरौ पितरौं" ॥४॥ त्रिलिजयामिति। त्रिलियां लिङ्गत्रयसमाहारे त्रिष्विति पदमुक्तम् । यथा “त्रिषु स्फुलिङ्गोऽग्निकण" । स्फुलिङ्गशब्दो लिङ्गत्रयेऽपि वर्तत इत्यर्थः । तथा मिथुने स्त्रीपुंसयोर्द्वयोः इति पदम् । यथा “बहेर्द्वयो- जालकीलौ" । तथा निषिद्धलिङ्ग शेषार्थम् । यत्र लिङ्ग निषिद्धं तत्र तदवशिष्ट लिगक्षेमम् । यथा “व्योमयानं विमानोऽस्त्री" इत्यत्र स्त्रीलिङ्गे निषिद्धे विमानस्य पुनपुंसकविधिः । तथा तुशब्दः अन्तो यस्य तत्वन्तम् । अथशब्दः आदिर्यस्य तदथादि । इदं द्वयं पूर्वभाक् न भवति पूर्वेण न संबध्यते । यथा “पुलोमजा शचीन्द्राणी नगरी त्वमरावती" इत्यत्र नगरीति त्वन्त पदमिन्द्राण्या न संब- ध्यते कित्वमरावत्या संबद्धम् । तथा "नित्यानवरताजस्त्रमप्यथातिशयो भर" इत्यादि पद न पूर्वभाक् । किं तु भरस्थ पर्यायः ॥५॥ खरिति । स्वः स्वर्ग: नाक: । न के सुखं अकं दुःख तत् न विद्यते यसिन् । न प्राडिति प्रकृतिमा- १ अनत्यं टिप्पणं स्थलाभावादनुक्रमणिकानन्तरपृष्ठे लिखितमिति तत्रैव द्रष्टव्यम् ॥ Dighized by Google