पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० अमरकोषः । पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् । पूर्वयति । ‘पूर्व निकेतने’ (चु० प० से०)। पचाद्यच् (३| १॥१३४) । 'पूर्वे तु पूर्वजेषु स्युः पूर्वप्रागाद्ययोस्त्रिषु' (इति मेदिनी) । 'प्राक् पूर्वमग्रतः' इति धरणिः ॥ इति बान्ताः ॥ कुम्भौ घटेभमूर्धाशौ कुं भूमिं कुत्सितं वा उम्भति । 'उम्भ पूरणे' ( तु० प० से०) । 'कर्मण्यण' (३(२१) | पचायच् (३।१।१३४ ) वा । शकन्ध्वादिः (वा० ६।१।९४)। 'कुम्भः स्यात्कुम्भकर्णस्य सुते बेश्यापतौ घटे । राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति गुग्गुले' इति विश्वः । नभ्यते । 'जभ हिंसायाम्' (भवा० आ० से ० ) । 'इस जादिभ्यः' (वा० ३|३|१०८ ) | यद्वा नाभयति | स्वार्थण्य- ध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरि- |न्तात् 'अच इः' (उ० ४११३९) । 'नाभिर्मुख्यनृपे चक्रम- कामहे’ (इति मेदिनी) ॥ सुरभिर्गव च स्त्रियाम् । सुष्टु रभते, रभ्यते वा । 'रभ रामस्ये' (भ्वा० आ० अ० ) । 'सर्वधातुभ्य इन्' ( उ० ४|११८) । 'सुरभिः शल्लकी मातृभि- सुरगोषु योषित | चम्पके च वसन्ते च तथा जातीफले धुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु । (विख्याते स्तनाति । ‘स्तम्भु रोधने’ (सौत्रः) पचायच् (३।१।१३४) । सचिवे धीरे चैत्रेऽपि च पुमानयम्)' (इति मेदिनी) ॥ भावे घन् (३।३।१८) वा ॥ सभा संसदि सभ्ये च डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥ डिम्भयति । ‘डिभि संघाते' चुरादिः | पचायच् (३|१| १३४) ॥ स्तम्भौ स्थूणाजडीभावौ [ तृतीयं काण्डम् स्यान्महारजने क्लीवं कुसुम्भं करके पुमान् ॥१३६॥ कुषुम्भ्यति । अनेन । वा । 'कुसुम्भ क्षेपे' ( कण्डा दिः)। पचायच् (३।३।१३४) । 'हलच' (३।३।१२१ ) इति घज् वा । पृषोदरादिः (६।३।१०९)। 'कुसुम्भं हेमनि महारजने ना कमण्डलौ' (इति मेदिनी) ॥ क्षत्रियेऽपि च नाभिर्ना शंभू ब्रह्मत्रिलोचनौ । शं भवति । 'भू सत्तायाम् ' ( भ्वा० प० से ० ) 'प्राप्तौ' (चु०आ० से०) वा । अन्तर्भावितण्यर्थः । मितादित्वात् (वा० ३।२।१७८ ) | डुः । 'शंभुः पुंसि महादेवे परमेष्ठिनि चार्हति' (इति मेदिनी) विष्णौ च ॥ कुक्षिभ्रूणार्भका गर्भाः वलते । चश्यते वा । 'वल संवरणे संचरणे च' (भ्वा० । गिरति । ‘गृ निगरणे’ (तु॰ प० से ० ) । गृणाति । गीर्यते आ० से ० ) । 'रासिवलिभ्यां च ' (उ० ३।१२५) इत्यभच् | वा । ‘गॄ शब्दे’ (क्या० प० से॰) । 'अतिगृभ्यां भन्' ( उ० 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे’ (इति मेदिनी) ॥ ३।१५२) । 'गर्भो भ्रूणेऽर्भ के कुक्षौ संधौ पनसकण्टके' ( इति मेदिनी) ॥ इति भान्ताः ॥ स्याद्भेर्या दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । 'दुन्द' इति शब्देन उभति । 'उभ पूरणे' ( तु०प० से ० ) । 'इगुपधात् कित्' (उ० ४।१२० ) इतीन् । शकन्ध्वादिः ( वा० ६।१।९४)। यद्वा ‘दुन्दु’ इति हलन्तस्यैवानुकरणम् । 'दुन्दुभिः पुमान् । वरुणे दैत्यभेर्योश्च रूयक्षे बिन्दुत्रिकद्वये' (इति मेदिनी) ॥ सह भान्ति ये । यस्यां वा । 'भा दीप्तौ' (अ०प० अ०) । 'सुपि' (३१२१४) इति कः । 'अन्येभ्योऽपि (वा० ३|२|१०२) इति डो वा । 'स्त्रियां सामाजिके गोठ्यां द्यूतमन्दिरयोः सभा' इति रभसः ॥ त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥ किरण रश्मी वित्रम्भः प्रणयेऽपि च ॥ १३५ ॥ अनुते । अनेन वा । 'अशु व्याप्तौ ' ( स्वा० आ० से ० ) । विनम्भणम् । विस्त्रभ्यतेऽनेन वा । 'सम्भु विश्वासे' 'अश्नोते रश् च ' ( उ० ४४१६) इति भिः । 'रश्मिः पुमान् ( भ्वा० आ० से ० ) । घञ् ( ३ | ३ | १८ ) | 'वित्रम्भः केलि कलहे विश्वासे प्रणये वधे' इति विश्वः । 'परिचयप्रार्थनयोः प्रणयः परिकीर्तितः' इत्यमरमाला ॥ दीधितौ स्यात्पक्ष्मप्रग्रहयोरपि ' ( इति मेदिनी) ॥ कपिभेकौ प्लवंगमौ । १ - पूर्वगन्धर्वशब्दौ विश्वमेदिन्योरपि स्पर्शान्तेष्वेवोपलभ्येते । हैमे तु दन्तो॒ष्ठषान्तेष्वेव॥ २—अबिन्दुत्रिये यथा 'दुन्दुभ्या किल तत्कृतं पतितया यद्रौपदी हारिता' इति स्वामिमुकुटानेकार्थकै- रवाकरकौमुद्यः ॥ लवेन त्या गच्छति । 'गमश्च' (३।२।४७) इति खच् ॥ इच्छामनोभवौ कामौ कमनम् । कम्यते वा । 'कमु कान्तौ ' ( स्वा० आ० से ० ) । घन् (३।३।१८, १९) 'कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम्' (इति मेदिनी) ॥, शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥ पराक्रमणम् । अनेन वा 'क्रमु पादविक्षेपे' (स्वा०प० से०) । घञ् (३॥ ३ ॥१८, १२१) | ‘नोदात्तोपदेशस्य–' (७॥३॥ ३४) इति न वृद्धिः । 'पराक्रमः स्यात्सामर्थ्य विक्रमोयमयो- रपि' (इति मेदिनी ) ॥