पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] सुखे धने पुंसि (चाहे:) शरीरफणयोर्मतः | पालनेऽभ्यवहारे च योषिदादिभृतावपि' (इति मेदिनी) । भृतिर्भाडिः । आ- दिना हस्त्यश्वादिकर्मकाराणां च भृतिः | 'पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम्' इति विश्वः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । प्लवेन गच्छति । डः (वा० ३।२।४८) । 'प्लवगो वानरे भेके सारथौ चोष्णदीघिते : ' ( इति मेदिनी ) ॥ चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ भज्यते । 'भज सेवायाम् ( भ्वा० उ० से ० ) 'पुंसि - ' सारमङ्गं यस्य । शकन्ध्वादिः (वा० ६११९९४) | सारं | ( ३ |३|११८ ) इति घः । ‘खनो घ च' (३।३।१२५ ) गच्छति, इति वा । खच् (वा० ३१२१३८ ) | सहारङ्गेण, इति इति धो वा । 'भगं श्रीयोनिवीर्येच्छा ज्ञानवैराग्यकीर्तिषु । वा । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले त्रिषु माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रखौ' (इति मेदिनी) ॥ (इति मेदिनी) ॥ इति गान्ताः ॥ कपौ च प्लगवः ४०१ वराङ्गं मूर्धगुह्ययोः । वरं च तदङ्गं च । 'चराङ्ग योनिमातङ्गमस्तकेषु गुड- त्वचि' (इति मेदिनी) ॥ शापे त्वभिषङ्गः पराभवे । अभिषञ्जनम् । ‘षज संगे' (भ्वा०प०अ०) । 'उपस- र्गात् -' (८|३|६५) इति षः । 'अभिषङ्गः पुंलिङ्गः पराभ- वाक्रोशशपथेषु' (इति मेदिनी) ॥ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ योजनम् । युज्यते वा । 'युजिर् योगे' ( रु० उ० अ० ) | घञ् (३।३।१८,१९)। संज्ञापूर्वकत्वान्न गुणः | 'रथयुग- (४२४१७६) इति निपातनाद्वा । 'युगो रथे हलायने न द्व- योस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ' ( इति मेदिनी) ॥ स्वर्गेषु पशुवाग्वज्र दिनेत्रघृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः गच्छति । गम्यते वा, अनेन वा । ‘गमे : ' ( उ० २१ ६७) । 'गौर्नादित्ये बलीवर्दे किरणऋतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवत्रा- म्बुरश्मिदृग्बाणलोमसु' इति केशवः । 'गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्री सौरमेयीदृग्वाणदिग्वाग्भूष्वप्सु | त्रिविष्टेऽल्पे लघुः भूनि च ' ( इति मेदिनी ) ॥ लिङ्ग्यतेऽनेन । ‘लिगि गतौ' (भ्वा०प० से ० ) । 'ह- लब्ध’ (३।३।१२१) इति घन् । 'लिङ्गं चिह्नेऽनुमाने च सां- ख्योक्तप्रकृतावपि । शिवमूर्तिविशेषे च मेहनेऽपि नपुंसकम्' ( इति मेदिनी) ॥ शङ्खं प्राधान्यसान्चोश्च शृणाति । 'शू हिंसायाम्' (क्या०प० से ० ) । 'श्रणाते है - स्वश्च' ( उ० ११ १२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्युयन्त्रके | विषाणोत्कर्षयोबाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोर्ऋषभौषधौ' ( इति मेदिनी ) ॥ अमर० ५१ परिधः परिघातेऽस्त्रेऽपि परिहननम् । 'परिहन्यतेऽनेन वा' । 'हन हिंसागत्यो: ' ( अ० प० अ० ) । 'परौ घः' (३१३१८४) इत्यप् घादे- शव । 'परिघो योग मेदेऽस्त्र विशेषेऽर्गलघातयोः' (इति मेदिनी) ॥ 'परेश्च घाइयो:' (८|२||२२) इति लवमपि । ('प. लिघः काचकलशे घटे प्राकारगोपुरे' इति है ममेदिन्यौ ) ॥ ओघो वृन्देऽम्भसां रये । वहति 'वह प्रापणे' (भ्वा० उ० अ० ) पचाद्यच् (३।१।१३४) । न्यङ्कादित्वात् (७|३|५३) साधुः । 'ओघो वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः' ( इति मेदिनी) ॥ मूल्ये पूजाविधावर्ध: अर्ह्यतेऽनेन । 'अई पूजायाम् ' ( भ्वा० प० से ० ) । 'हलच' (३।३।१२१) इति घन् । न्यङ्कादिः (७|३|५३) । 'अर्धिर्धा- त्वन्तरं वा' ॥ लक्ष्यते । ‘लधि गतौ’ (भ्वा० आ० से ० ) । 'लबिंथोर्न- लिङ्गं चिह्नशेफसोः ॥ २५ ॥ | लोपश्च' ( उ० १२९ ) इत्यु | 'कृष्णागुरुणि शीघ्रं च लघु क्लीबेऽगुरौ त्रिषु । निःसारे च मनोज्ञे च पृक्कायां च लघुः स्त्रियाम्' इति रभसः । 'लघुनि गुरौ च मनोज्ञे निःसारे वाच्य- वत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री ' ( इति मेदिनी ) ॥ अंहोदुःखव्यसनेष्वघम् ॥ २७ ॥ अध्यतेऽनेन । ‘अघि गत्याक्षेपे' (भ्वा० आ० से ० ) । घब् (३/३/१९, १२१) 'अनित्यमागमशासनम्' इति नुम्न ॥ इति घान्ताः ॥ काचाः शिक्यमृद्भेदहश्रुजः । कच्यते अनेन वा 'कच बन्धे' (भ्वा० आ० से० ) । घन् (३/३/१९, १२१) 'नक्कादेः' (७७३१५९ ) इति कुत्वं न । |णिजन्तात् पचायच् (३|१|१३४) वा । 'काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे' (इति मेदिनी ) ॥