पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २०८ ‘छन्दसि क्क्रमेके’ (वा० ४।१३९) | नातवा (४५) डीप् ॥ (२) द्वे 'पक्ककेश्याः ॥ आचार्यानी तु पुंयोगे आचेति ॥ आचार्यस्य स्त्री | 'इन्द्रवरुण' (४|१९४९) इति खीषानुकौ । आचार्यादणत्वं च (वा० ४११४९) इति णत्वाभावः ॥ (१) ॥*॥ एकम् 'आचार्यभार्यायाः' ॥, स्यादय स्यादिति ॥ अर्यस्य स्त्री | 'पुंयोगात्' (४१४८) इति ङीष् ॥ (१) ॥ * ॥ एकं 'वैश्यपत्या अन्यजातीयाया अपि ॥ क्षत्रियी तथा । क्षेति ॥ एवम् । क्षत्रियस्य स्त्री ॥ (१) ॥ * ॥ एकम् 'अ- न्यजातीयाया अपि क्षत्रियपत्याः' ॥ उपाध्यान्युपाध्यायी उपेति ॥ उपाध्यायस्य स्त्री | 'मातुलोपाध्याय -' (वा० ४११॥४९) ङीषानुकौ ॥ (१) ॥*॥ (२) ॥*॥ द्वे 'विद्योप- देष्टभार्यायाः' ॥ शूद्रा तजातिरेव च । प्रज्ञा तु माझी प्रज्ञेति ॥ प्रजानाति । 'आतश्योपस' (३|१|१३६) इति कः । 'प्रशस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति' ॥ (१) ॥ ॥ प्रज्ञायण (५॥४॥३८) वा ॥ (२) ॥ ॥ द्वे 'स्वयं- ज्ञाध्याः ॥ प्राज्ञा तु धीमती ॥ १२ ॥ प्राज्ञेति ॥ प्रज्ञास्त्यस्याः | 'प्रज्ञाश्रद्धा - ' (५/२/१०१ ) इति णः ॥ (१) ॥*॥ धीरस्त्यस्याः | मतुप् (५॥२१॥९४) ॥ ( २ ) ॥ * ॥ द्वे 'प्रशस्तबुद्धेः' ॥ शूद्री शूद्रस्य भार्या स्यात् शूद्रीति ॥ शुद्रस्य स्त्री । 'योगा' (४|११४८) इति ङीष् ॥ (१) ॥*॥ एकं भिन्नजातीयाया अपि 'शूद्रभा- र्यायाः ॥ पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ पोटेति ॥ पोटयति | 'पुट भासने चुरादि । अच् (३| १|१३४) — पुति | ‘पुट संश्लेषणे' (तु॰ प० से॰) । अच् (३।१।१३४) — इति खामीमुकुटौ | तन्न | पुटेः कुटादि- आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥ | लागुणाभावप्रसङ्गात् ॥ ( १ ) ॥ ॥ एकं 'स्त्रीपुंसयोः स्तन- आभीति ॥ आभीरस्य स्त्री, तज्जातीया वा । 'पुंयो- श्मश्र्वादिचिह्नयुक्तायाः' ॥ गातू–' (४११९४८) इति ‘जाते:- ' (४|१|६३) इति च वीरपत्नी वीरभार्या ङीष् ॥ (१) ॥*॥ एवं महाशूद्री ॥॥ या तु महती शूद्रा । तत्र 'महाशूद्रा' इत्येव ॥ (२) ॥ * ॥ द्वे 'आभीर्याः ॥ अर्याणी स्वयमर्या स्यात् शुद्रेति ॥ 'शूद्रा चामहत्पूर्वा जाति: (भ्वा० ४११४) इति टाप् ॥ (१) ॥*॥ एकमन्यभार्याया अपि 'शूद्रजाती- यायाः ॥ अर्येति ॥ स्वयं पुंयोगं विना जातिमात्रे । 'अर्यक्षत्रियाभ्यां वा' (वा० ४११९४९) इति स्वार्थे ङीषानुकौ ॥ (१) ॥*॥ (२) ॥*|| द्वे 'वैश्यजातीयायाः ॥ [ द्वितीयं काण्डम् क्षत्रिया क्षत्रियाण्यपि । क्षत्रियेति ॥ एवम् ॥ (१) ॥*॥ (२) ॥*॥ द्वे ‘क्षन्नि- यजातीयायाः' ॥ उपाध्यायाप्युपाध्यायी उपेति ॥ उपेत्याधीयतेऽस्याः | 'इश्च' (३|३|२१) इत्यत्र 'अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्' इति (वार्तिकेन) घन् ॥ (१) ॥*॥ (२) ॥ * ॥ द्वे 'स्वयं विद्यो- पदेशिन्याः' || स्यादाचार्यापि च स्वतः ॥ १४ ॥ स्यादिति ॥ अः चर्यते । 'चर गतौ ' ( भ्वा० प० से ० ) । ‘ऋहलोर्ण्यत्' (३॥१॥१२४) ॥ ( १ ) ॥ * ॥ एकं 'स्वयं मन्त्र- व्याख्याज्याः' || वीति || वीरः पतिरस्याः । 'नित्यं सपत्न्यादिषु' (४॥१॥ ३५) इति साधुः ॥ (१) ॥*॥ वीरस्य भार्या ॥ (२) ॥*॥ द्वे 'वीरस्य भार्यायाः' ॥ वीरमाता तु वीरसूः । वीरमेति ॥ वीरस्य माता ॥ (१) ॥ * ॥ वीरं सूते । ‘षूङ् प्राणिगर्भविमोचने' (अ० आ० से०) 'सत्सू द्विष -' (३|२| जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ ६१) इति क्विप् ॥ (२) ॥ * ॥ द्वे 'वीरस्य मातरि' ॥ जातेति ॥ जातमपत्यमस्याः ॥ (१) ॥ * ॥ प्रजायते स्म । अन्तर्भावितण्यर्थोऽत्र जनिः । 'त्य - (३|४|७२) इति तः ॥ (२) ॥॥ प्रासविष्ट | षूहुक्तः । प्राग्वत् ॥ (३) ॥*॥ स्वार्थे कन् (५१३१७५) 'सूतिकापुत्रिका - (वा० ७७३१४५) इतीत्वं वा । 'प्रसूतं कुसुमे क्लीवं त्रिषु संजातसूनयोः' (इति मेदिनी) ॥ (४) ॥ ॥ चरवारि 'प्रसूतायाः' || स्त्री ननिका कोटवी स्यात् स्त्रीति ॥ नजते स्म । 'ओ लजी व्रीडे’ • आ० से ० ) | 'गत्यर्था-' (३।४।७२ ) इति क्तः । 'ओदितश्च (८२२४५ ) इति नत्वम् | खार्थे कनू (५॥३/७५) ॥ 'ननो बन्दिक्षपण- 1