पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] (५१४१३८) कौटजश्च । 'कौटजः कुटजः कोटी' इति चन्द्रः । ('कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ) ॥ (१) ॥*॥ शक्नोति। ‘शक्लृ शक्तौ ' (स्वा० प० अ० ) | 'स्फायितञ्चि' ( उ० २११३) इतिरक् । 'शकः पुमान् देवराजे कुटजार्जुन- भूरुहो: ' ॥ (२) ॥ ॥ वदति । 'वद व्यक्तायां वाचि' ( भ्वा० प० से० ) । 'वृतृवदिवचिहनिक मिकषिभ्यः सः' (उ० ३१६२) । ततः 'संज्ञायां कन्' (५/३/७५) ॥ (३) ॥*॥ गिरिमल्लीव । इवार्थे कन् (५१३१९६) ॥ (४) ॥*॥ चत्वारि ‘कुटजस्य' ‘कुरैया' इति ख्यातस्य ॥ एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । । अथेति ॥ स्यन्दते | 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से ० ) 'स्यन्दे: संप्रसारणं धश्च' ( उ० १११) इत्युः । बाहुलकादत्र a | कलिंगच्छति । अन्तर्भावितण्यर्थागमेः 'अन्य- धो न ॥ ॥ मुकुटस्तु धमिच्छति | स्वार्थे 'संज्ञायां कन्' (५१ त्रापि' (वा० ३।२।४८) इति डः । - 'खच्च डिवा' (३|२|३८) ३।७५) तदुक्तम्- 'सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्धुवा- - इति मुकुटः । - कलिं गायति इति स्वामी ॥ (१) ॥॥ रितः | नीलपुष्प: सीतसहो निर्गुण्डी नीनसिन्धुकः' इति ॥ यवाकारबीजवाद्यवम् । इन्द्रसंज्ञस्य वृक्षस्य यवम् ॥ (२) ( १ ) ॥ * ॥ सिन्दुं वृणोति, वारयति वा । 'वृञ् वरणे' ( स्वा० ॥ * ॥ भद्रं च तद्यवं च ॥ (३) ॥ ॥ 'कलिङ्गेन्द्रयवः उ० से ० ) । 'वृञ् आवरणे' ( चु० उ० से ० ) वा । 'कर्मण्यण् ' पुमान्’ इत्यमरमालादर्शनादिन्द्रयवः पुमानपि । तत्रैव स्त्रीका- | (३।२।१ ) ॥ (२) ॥ ॥ शोभनो रसोऽस्य । इन्द्रस्य सुरसः ण्डपाठात् कलिङ्गा च ॥*॥ त्रीणि 'इन्द्रयवस्य' कुटजवी- जस्य ॥ कृष्णपाक फलाविनसुषेणाः करमर्दके ॥ ६७ ॥ ॥॥ 'इन्द्रसुरिसः' इति स्वामी ॥ (३) ॥ ॥ निर्गुडति । 'गुड रक्षायाम्' ( तु० प० से ० ) | 'इगुपध- ' (३|१|१३५) इति कः । पृषोदरादिः (६|३|१०९ ) | गुडाद्वेष्टनान्निर्गता, कृष्णेति || कृष्णः पाकोऽस्य । कृष्णपाकं फलमस्य ॥ इति स्वामी । गौरादिः (४|११४१) | मुकुटस्तु - 'गुडि: ' (१) ॥ ॥ आ विजते स्म । 'ओविजी भयचलनयोः' अपठितोऽपि भूवादेराकृतिगणत्वाइष्टव्यः - इत्याह । 'निर्गु- ( तु० प० से० ) आङ्पूर्वः । 'त्यकर्मक' (३।४।७२) ण्डी नीलशेफाल्यां सिन्दुवारद्रुमेऽपि च' इति मेदिनी ॥ इति क्तः । ‘श्वीदितः -’ (७१२११४) इतीनिषेधः | 'ओदि | ( ४ ) ॥ ॥ इन्द्रस्य जन्या 'इन्द्रवरुण-' (४११९४९) इति तश्च' (८/२९४५) इति नत्वम् ॥ * ॥ केचित्तु 'नपूर्वः' ङीषानुकौ, जन्यजनकभावलक्षणोऽपि च पुंयोगस्तत्र गृह्यते इत्याहुः ॥ (२) ॥ ॥ शोभना सेना यस्य | 'एति संज्ञा- 1- इन्द्रमानयति । अनेर्ण्यन्तात् 'कर्मण्यण्' (३।२।१) । यामगात्' (८१३१९९) इति षत्वम् । 'रषाभ्याम् -' (८४ डीप् (४।१।१५)। कनू (५१३१७५ ) हवलम् (७|४|१३) च १) इति णत्वम् । मुकुटस्तु – सुष्टु सिनोति । 'षिञ् बन्धने' इति मुकुटः । 'इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः " ( खा० उ० अ० ) । ‘कृवृतॄस्वपिसिद्रुभ्यो नः' - इलाह | उज्व- | इति मेदिनी ॥ ( ५ ) ॥ * ॥ पञ्च 'सिन्दुवारस्य' 'स्पौडी' लदत्तादौ तूणादिसूत्रस्य 'कृवृद्धृसिद्रुपन्यनिस्खपिभ्यो नित्' इति ख्यातस्य || (३।१०) इति पाठो दृश्यते । (‘सुषेण: करमर्दे स्याद्विष्णु- वेणी खरा गरी देवताडो जीमूत इत्यपि । सुग्रीववैद्ययोः' इति मेदिनी) ॥ (३) ॥ ॥ करं मृद्राति । 'मृद क्षोदे' ( ऋया० प० से ० ) | 'कर्मण्यण् ' ( ३।२।१) । स्वार्थे कन् (५॥३/७५)। 'मकरन्दः करमर्दः शिरीषो मूर्ध- पुष्पकः' इति शुभाङ्गः । करो मर्दकोऽस्य — इति मुकुटः । तन्न । उक्तकोशविरोधात् ॥ (४) ॥ ॥ चत्वारि 'करमर्द- कस्य' 'करोंदा' इति ख्यातस्य ॥ कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि व्याख्यासुधाख्यव्याख्यासमेतः । कालेति ॥ कालः स्कन्धोऽस्य । 'कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे' इति मेदिनी ॥ (१) ॥ ॥ ताम्यति । ‘तमु ग्लानौ’ ( दि० प० से ० ) 'तमिविशि - ' ( उ० १1११८) इति कालन् । 'तमालस्तिलके खड्ने तोपिच्छे वरुणद्रुमे' इति १-~-काव्यकल्पलतायाम् 'रविमिव तापिच्छविराजितं वनम्' इति श्लेषान्निरनुस्वारः इति मुकुटः ॥ १५१ मेदिनी ॥ (२) ॥ * ॥ तापिनं छादयति । 'छद अपवारणे' ( चु० उ० से ० ) । 'कर्मण्य' (३|२|१) | पृषोदरादिः (६। ३३१०९) यत्तु – 'तत्पुरुषे कृति ' (६।३।१४) इत्यमोऽलुकि 'तापिंछ:' - इति मुकुटः | तन्न | अलौकिकविग्रहेऽमः प्रवेशा- भावात् ॥ (३) ॥ * ॥ त्रीणि 'तमालस्य' ॥ F अथ सिन्दुकः । सिन्दुवारेन्द्रसुरसा निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ वेणीति ॥ वेणीव । 'देवताडेऽपि वेणी स्यात्प्रवेण्या मपि यॊोषिति' इति रभसः ॥ (१) ॥*॥ तीक्ष्णत्वात् खरा । 'देवताडे खरा तीक्ष्णे त्रिषु स्यादर्द पुमान् इति रभसः ॥ (२) ॥ || गृणाति | 'गृ शब्दे' ( या०प० से ० ) | पचा- द्यच् । ( गौरादिः ) (४।१४१) । 'गरी खरायां करणे क्लीवं नागविषे विषे' ॥ * ॥ खरं विषमागिरति । मूषक विषघ्नत्वात् । 'खरागरी' इत्येकमाहुः ॥॥ —गरामागिरति । 'गरागरी' इति तु खामी ॥ तदुक्तम्- 'जीमूतको देवताडो वृन्तकोशो गरागरी' इति ॥ (३) ॥ * ॥ 'देवो मेघे सुरे राज्ञि स्यान्नपुं- सकमिन्द्रिये' इति मेदिनी ॥ देवमिन्द्रियं ताडयति । 'तड'. आघाते' ( चु०प० से ० ) । 'कर्मण्यण्' (३।२।१ ) | 'देव- • ताडः सैहिकेये जीमूते च हुताशने' इति मेदिनी ॥ (४)