पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १५० । स्य । ('हेमपुष्पं तु चम्पके | अशोकद्रौ जपापुष्पे ) | कन् (५।३।७५) ॥ (३) ॥*॥ त्रीणि 'चम्पकस्य' ॥ एतस्य कलिका गन्धफली स्यात् तेति ॥ गन्धः फलं साध्यमस्याः । 'पाककर्ण -' (४) १॥५४) इति ङीष्। ‘प्रियंगौ स्त्री गन्धफली चम्पकस्य च कोरके' इति रुद्रः ॥ ( १ ) ॥ * ॥ एकं 'चम्पककलि- कायाः ॥ अथ केसरे । वञ्जुलोऽशोके वश्विति ॥ वजति 'वज गतौ ' ( भ्वा०प० से ० )। 'बाहुलकादुलच्नुम्' ॥ (१) ||| न शोकोऽस्मात् । 'अ- शोकस्त्रिषु निःशोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरो- हिण्यां पारदे स्यान्नपुंसकम्' इति मेदिनी ॥ ( २ ) ॥ ॥ द्वे 'अशोकस्य' ॥ [ द्वितीयं काण्डम् वर्कुलः जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ जयेति ॥ जयति । 'जि जये' ( भ्वा० प० अ० ) । अथेति || केसराः सन्त्यस्य | अर्श आद्यच् ( ५२ | पचायच् ( ३१३४) 'जया जयन्तीतिथिभित्पथ्योमातत्स- १२७) । के जले सरति । 'सृ गतौ' ( भ्वा०प० अ०) । खीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे' इति पचायच् (३।१।१३४) वा । 'केसरं हिङ्गुनि क्लीनं किंजल्के मेदिनी ॥ (२) ॥ ॥ 'तृभूवहि-' ( उ० ३८१२८) इति न स्त्रियां पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' झच् । 'षित्' इत्यनुवृष (४१४१) । 'जयन्ती वृक्ष- इति मेदिनी ॥ (१) ॥*॥ व 'वकिर्गत्यर्थः' (भ्वा० आ० । भिगौयरिन्द्रपुत्रीपताकयोः । पुमानेन्द्रौ हरे भीमे' इति से० ) । बाहुलकादुलच् । 'आगमशासनमनित्यम्' इति मेदिनी ॥ ( २ ) ॥ ॥ तर्कमृच्छति । 'ऋ गतौ' (भ्वा०प० न नुम् ॥ (२) ॥ ॥ द्वे 'बकुलस्य' 'माँसरी' इति अ० ) | कर्मण्यण (३|२|१) ॥ (३) || नयां भवा । 'नादिभ्यो ढक्' (४२१९७) 'ड्डिा' | (४११ ॥१५) इति डीप् ॥ ( ४ ) ॥ * ॥ विजयन्तस्येयम् । 'तस्येदम्' ( ४ | ३ | १२०) इत्यण् । स्वार्थे कन् (५१३१७५) । यद्वा वैजयन्ती पताकेव । 'इवे प्रतिकृतौ (५|३|९६) इति कन् ॥ ( ५ ) ॥ ॥ पञ्च 'वैजयन्तिकायाः' 'अरणी' इति ख्यातायाः । 'जाही' इति ख्याताया इत्यत्ये ॥ ख्यातस्य ॥ श्रीपर्णमनिमन्थ: स्यात्कणिका गणिकारिका । चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । चेति ॥ चम्पाया अपत्यम् । 'चाम्पेयश्चम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ ( १ ) ॥ ॥ केसराः सन्त्यस्य अर्शआयच् (५॥२॥ १२७ ) ॥ ( २ ) ॥ ॥ नागाख्यः केसरः । 'स्वर्णभसर्पाख्यो नागकेसर : षट्पदप्रियः ' इति रभसः ॥ (३) ॥ * ॥ काञ्चनस्याह्वय आह्वा यस्य ॥ ( ४ ) ॥ * ॥ चत्वारि 'चाम्पेयस्य' || १–वकुलोऽन्तस्थादिः । अत एव मुकुटेन ‘उच्यते वर्ण्यते कविभिः' इति विग्रहो दर्शितः । नापि व्याख्यात्रा निम्बवत् 'बवयोरमेदः' इत्युक्तम् । तथा च 'भवदैरिनगरमिवाने क विधवकुलसंकुलम्' इति दमयन्ती ॥ नच वबयोरैक्येन निर्वाह: । 'व्यालम्बिना' इत्यादौ यत्र वबयोर्व्याकरणेन निर्णयस्तत्रैव तदङ्गीकारात् । नहि वकुलशब्दे व्याकः रणेन स्पर्शादित्वं संभवति । अत एव दमयन्ती व्याख्यात्रापि 'महा- व्रतिकान्तःपातिभिः' इत्यत्रैव 'बवयोरैक्यम्' इत्युक्तम् । नत्वत्रापि इति दिक् ॥ जया समौ करकदाडिमौ ॥ ६४ ॥ समाविति ॥ करोति दोषाभावम् ‘कृष/दिभ्यो बुनू' दाडिमेsपि श्रीपर्णी शाल्मलौ हठे' इति हैमः ॥ (१) ॥ ॥ अग्निं श्रीति ॥ श्रीः पर्णेषु यस्य । 'श्रीपर्णमग्निमन्थेऽब्जे मध्नाति । 'मन्थ विलोडने' ( क्या०प० से ० ) । 'कर्मण्यण' ( उ० ५१३५) | 'करकस्तु पुमान् पक्षिविशेषे च । द्वयोर्मेघोपले, न स्त्री करके च कमण्डलौ' इति मेदिनी ॥ (१) ॥*॥ दलनं दालः । ‘दल विशरणे' (स्त्रा०प० से०) । (३।२।१ ) ॥ (२) ॥ ॥ कणति । 'कण शब्दे' (भ्वा०प० 'भावप्रत्ययान्तादिमप्' घञ् (३|३|१८) दालेन निर्वृत्तः । ( वा० ४|४|२० ) डलयोरेकत्वम् । 'दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु' इति मेदिनी ॥ ॥ दाडिम्बोsपि । 'दाडिम्बसारपिण्डीरस्वाद्वम्लशुकवल्लभाः' इति रभ- सात् ॥ ( २ ) ॥ ॥ द्वे 'दाडिमस्य' | से ० ) । कुन् ( उ० २।३२ ) | गणाः सन्त्यस्या वा । अतः इति ठन् । 'कणिका सूक्ष्मवस्तुनि । अग्निमन्थे' इति हैमः ॥ (३) ॥ ॥ गणनम् | 'गण संख्याने' ( चु० उ० से ० ) । 'इक् कृष्यादिभ्यः' ( वा० ३।३।१०८ ) | गणिं करोति । 'कर्म- ण्यण्' (३।२।१ ) | डीप् (४|१|१५) | स्वार्थे कन् ( ५|३| ७५) । यद्वा गणयति । ऋच्छति | ण्वुल् ( ३ | १|१३३ ) ग- णिका चासावारिका च ॥ (४) ॥ ॥ जयति । पचाद्यच् (३ १।१३४) । 'जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्टिरे' इति मेदिनी ॥ (५) ॥*॥ पञ्च 'जयपर्णस्य' । 'अरणी' इति ख्याताया इत्येके | दशाप्यरणिपर्यायाः इति स्वामी ॥ अथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ अथेति ॥ कूटेशृङ्गे जायते स्म । 'सप्तम्यां जनेड: (३।२।९७ ) | पृषोदरादिः (६।३।१०९ ) ॥ * ॥ प्रज्ञायणि