पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

AMARAKOŚA आयत्यते एककर्मसु नियुज्यत इत्यायत्तः । 'यती प्रयत्ने । In the same context the word nighnah (dependent) is explained by Bhānujī as निहन्यते निगृह्यते । हन्तेः घञर्थे कः । xxxii whereas Sürin says: [निहन्यते] नियम्यते प्रभुणा तिरस्क्रियत इति निघ्नः । Svāmin has: निहन्यते निघ्नः । घञर्थे कविधानम् (p. 239). Sarvānanda's explanation too is meagre in most places, though the grammatical derivation is full. For nighnah he has निहन्यत इति निघ्नः । घञ कः । and for āyattah he has yatī prayatne, ktah ( IV, pp. 7-8). 1 The word ājih ( battle ) is explained by Svāmin as आ-अज्यन्ते क्षिप्यन्तेऽत्राजिः (p. 197); by Sarvānanda as अज गतिक्षेपणयोः । ‘अज्यतिभ्यां च ' इति इण् । बाहुलकान्न वीभावः । आजिः (III, p. 139); and by Bhānujī as ' ajanam. " aja gatau "". He then gives a number of grammatical rules to show the correctness of the form (p. 343). Sūrin here has अजन्ति क्षिपन्ति शस्त्राण्यत्रेत्याजिः । 'अज गतिक्षेपणयो: ' (p. 545 ) . Thus the clearness of Sūrin's commentary is self-evident. The same fullness of explanation is seen in Sūrin's comm. for tāmrakam (copper). Svāmin has tāmyati tāmram (p. 222); Sarvānanda concerns himself with the derivation only: āmravat tāmram (III, p. 235 ) ; and Bhānujī has ताम्यति तम्यते वा । ‘तमु काङ्क्षायाम् ' रक्, कन् (p. 384); 1 References are to Sarvānanda's Tikāsarvasva, TSS ed.