पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: २३२ मन्दारः । मन्दारशब्दसाहचर्यात् पारिजातकः । पारिण: समुद्राज्जातः पारिजातकः । निम्बतरुनामानि। ‘पारिजातवृक्षमु' | 'चिरजीवित्वादतिक्रान्त | 'निशा येन तिनिशः । स्यन्दनोपयोगित्वात् + स्यन्दनः । रथचक्रान्ते नमतीति नेमिः । ' णम प्रत्वे शब्दे च ' । नेमी वा । रथाय दुर्वृक्षो रथः । अतिविस्तृतत्वाद् अतिमुक्तकः । वन्यतेऽर्थ्यत इति वञ्जुलः | ‘वनु याचने' । 'लघुत्वेऽपि दादैर्ध्याभ्यामाचर्यं करोतीति चित्रकृत् । ‘डुकृञ् करणे’। अतिमुक्तक नामानि । 'नेम्मिचेट्टु' । पीतयति वस्त्रादिकं रसेन पीतीकरोतीति पीतनः । मिष्टैः फलैः कपीनां प्रीतिं तनोतीति कपीतनः । 'तनु विस्तारे' । आम्रमततीषद नुगच्छतीति आम्र तकः । 'अत सातत्यगमने' । आम्लवत् कपिभिरद्यत इति वा आम्लातकः । ‘अद' भक्षणे' । रलयोरभेदः । आम्रातकनामानि । ' 'अम्बालपु- चेट्टु’ ॥ मधुरसः उच्यते युज्यतेऽत्रेति मधूकः । 'उच समवाये' | गुडवन्मधुराणि पुष्पाणि यस्य गुडपुष्पः। मधुप्रधानो द्रुमो मधुद्रुमः 10 | वनप्रस्थे वनस्थले भवो वानप्रस्थः । मधु ष्टीवतीति 1 मधुष्टीवः । 'ष्ठिवु निरसने' । मधुष्टील इति पाठे मधु टीले गर्भेऽस्य मधुष्टील : 1 2 | मधु उलत्यावृणोत्यत्रेति मधूलकः । 'उल आवरणे' । जलजमधूलकनाम । ‘नीरिप्पचेट्टु’ ॥ २६-७ ॥ 1 मन्दानि सूक्ष्माणि अराणि कण्टकानि J2, Ptg. क्रान्त: Pt2. 4 उपयोग्यदारुत्वात् Kg, Kg. 7 लघुदार्ढ्यात् F2, J2, Kg. 10 मधुरश्चासौ द्रुमश्च F2, J2, Kg. 2 चिरजीवित' J2. 5 चक्रान्तेन K6. 3 निशामति- 6 वर्धते J2, Kg. 9 ' सिन्न अम्बालमु ' K3. 12 ‘ इप्पचेट्टु’ Kg. 8 कामं K5, K6. 11 Kg, K add प्रस्रवतीति. (पा.) पारिभद्रे - पारिजातकः । पारिभद्रनामानि | ‘पारिजमु’ ॥ तिनिशे— चित्रकृच्च। तिनिशनामानि । 'तिनासमु ' । 'मथुर|देशप्रसिद्धमु ' ॥ अथ द्वौ – आम्रातके । आम्रातकनामानि। 'अम्बालमु' | 'अदे कोतिमामिडि' | ‘कपिचूतोऽम्लबाटश्च' । एते द्वे च । कपिभूष इति वा पाठः ॥ मधूके तु– मधुष्ठीलौ | मधूकनामानि । ‘इप्प’ ॥ जलजोऽत्र मधूलकः : जलजमधूकनाम | 'नीरिप्प' । 'मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः' इति वामनतन्त्रानुसारिपाठः । 'गिरिजेऽत्र मधूलकः' । गिरिजमधूकनाम | 'गौरशालो मधूलोऽन्यो गिरिजस्वल्पपत्रकः' इत्यरुणदत्ततन्त्रानुसारिपाठः ।। २६-७॥ पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ अक्षोटकन्दरालौ द्वावङ्कोले तु निकोचकः | (वि.) पीलाविति—पीयते माधुर्यात् 'पीलुः । 'पा पाने' । गुडवन्मधुराणि फलानि यस्य गुडफलः । स्रंसयति फलादिकमिति स्रंसी । 'स्रंसु अवस्रंसने' ।