पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ अमरकोशः 1 गन्धे च परिमलशब्दो वर्तते । परिमलो मलयजस्य A1. गन्ध आमोद: स्यात्. समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः । इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ।। ११ ।। पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् । [प्रथमकाण्डः 2 A1 adds अतिनिर्हारी (वि.) समाकर्षीति–समाकर्षति चित्तमाकर्षतीति सम/कर्षी । कृष विलेखने'। निर्हरति आकर्षत्यवश्यं चित्तमिति निर्हारी । सम्यगाकर्षणशीलकर्पूरादि- गन्धद्रव्यनाम || 'तर्पयितुं सुष्टु रभते आरभते सुरभि: । 'रभ राभस्ये' । 'प्राणतर्पण - गन्धद्रव्यनाम ॥ शोभनो गन्धो यस्य सुगन्धिः । अपेक्षितगन्धवद्वस्तुनाम || आमोदो- ऽत्रास्तीति आमोदी । मुखं वासयतीति मुखवासनः । मुखवासनयोग्ययक्षकर्दमादेना॑म ॥ दुर्गन्धोऽस्यास्तीति दुर्गन्धिः । 'पूतिगन्धोऽस्यास्तीति पूतिगन्धिः । दुर्गन्ध इति वा पाठः । दुष्टगन्धिनामानि ॥ विस्यति' विस्रम् । 'विस उत्सर्गे' । आमगन्धिनो नाम ॥ ११ ॥ (पा.) समाकर्षी - तर्पण: । वाचकाश्च भवन्ति । यथा - 2 1 समाकर्ष्ट शीलमस्य B2. 'हृञ् हरणे' D1. 4 घ्राणं घ्राणेन्द्रियं तर्पयतीति घ्राणतर्पण: । इष्टो गन्धो यस्य सः इष्टगन्ध: Ba. द्रव्यजनितगुलिकादिनाम B2. 6 पूर्ति: गन्ध: U. 7 उत्सृजति B. गन्धद्रव्यनामानि || सुरभ्यादयो 3 कर्षयितुं K1, W2. 5 ° कर्पूरादि- गन्धविशेष- 'नो जिघ्रासति चम्पकेषु सुरभिं नो चन्दने चन्द्रिकां नोशीरे मुखवासनं हिमरुचौ नो वासनं पङ्कजे । नो वा गन्धिकमुत्पले विचकिले नो लिप्सते मङ्गलं दायं दायमपावृणोति हि शकद्वित्रार्थिनी मक्षिका ॥ '

इति । इष्टगन्धः—मुखवासनः । अभिलषितगन्धवन्नामानि । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' (५. ४. १२५) इत्येकवचनग्रहणात् शोभना गन्धा अस्य सुगन्धो वायुरिति भवति ॥ पूतिगन्धस्तु दुर्गन्धः । यद्दुष्टगन्धवत् तन्नामनी । दुर्गन्धि इति तु लघुवाच्यधर्मः । तथा च शृङ्गारप्रकाशिका (पृ. ३१०-११) 'द्विविधो वाच्यधर्मः | लघुर्गुरुश्चेति । तत्र बहुव्रीहिणा लघुः । कर्मधारयान्मत्वर्थी येन गुरुः । तयोरादिमो यथा - a यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु 9स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥