पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धीवर्गः] दाक्षिणात्यव्याख्योपेतः ९७ कटति क्रिमिविषादि गच्छत्यनेन कटुः । 'कटी गतौ । शुण्ठ्यादिरसनाम ॥ श्लेष्माणं तेजयतीति तिक्तः। ‘तिज 'निशाने ' । निम्बादिरसनाम || वातममति रुजतीत्यम्व्लः । अम्ल इति वा पाठः। ‘अम रोगे'। अम्बते 'मुखशब्द हेतुर्भवतीति अम्ब्लः । ‘अवि शब्दे’। जम्बीरादिरसनाम ॥ अमी षड् गुणेषु पुंसि, तद्वत्सु 10 विशेष्येषु त्रिषु वर्तन्ते ॥ ९ ॥ 1 तवीति A. 4 U, We add °जन्य . 8 निशातने 1, K1, Y. शास्त्रप्रसिद्धि : B2. 2 रसनेन्द्रियं U. 5 मध्नाति वातं A, B. 3 ' तु वृद्धिहिंसयो: ' A, B1, T. पातुं B1. 7 श्लेष्मादि B1. 9 तद्भक्षणेन वाताधिक्यवशात् आक्रोशादिशब्दं करोतीति बाहट- 10 We adds गुणिषु. (पा.) तुवरस्तु – रसाः । अत्राद्ये द्वे अपक्वदाडिमादिरसनामनी । ‘वोगरुपेरु '।। मधुर इक्ष्वादिरसनाम । 'तीपिपेरु' ॥ लवणः सैन्धवादिरसनाम । 'उप्पुपेरु' ॥ कटुः शुण्ठ्यादिरसनाम। 'कारमुपेरु' || तिक्तो निम्बादिरसनाम । 'चेंदुपेरु' ॥ आम्लः । अम्ब्ल इति वा पाठः । 'जम्बीरादिरसनाम । 'पुलुसु ' ॥ एते रसशब्दवाच्याः पुंसि || तद्वत्सु षडमी त्रिषु । षडमी इत्यनेन कषायशव्दं विना रसवत्सु त्रिलिङ्गाः । तुवरा हरीतकी । मधुरं क्षीरम् । इत्यादि ।। ९ ।। 1 चिञ्चादि॰ B3, B4. विमर्दोत्थे परिमलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमा गुणात् ॥ १० ॥ (वि.) विमर्दोत्थ इति - सुरभिमाल्यगन्धादिसंमर्दादुत्पन्ने जनमनोहरे गन्धे परिमल: स्यात् । 'परिमलत इति परिमलः । 'मल मल्ल धारणे'। आ समन्तात् 'मोदयती- त्यामोदः। ‘मुद् हर्षे’। दूरव्यापि मनोहारिपरिमलन |म || वाच्यलिङ्गत्वमा गुणात् । गुणवाचिशुक्लशब्दपर्यन्तं वाच्यलिङ्गता भवति ।। १० ।। 1 ° उल्बणे W2. 4 °मनोहर ° D1, W2. 5 2 परितः मलत इति B2. स्यात् D2. 3 मोदतेऽनेन A, Bi, T. (पा.) विमर्दोत्थे–जनमनोहरे । माल्यसंमर्दोत्पन्नमनोज्ञगन्धनाम || आमोदः सोऽतिनिर्हारी। दूरव्यापिपरिमलनाम ॥ 'आमोदो वापि पद्मस्य ' || वाच्यलिङ्गत्वमा गुणात् । गुणवचनशुक्लशब्दावधि इतः परं वक्ष्यमाणाः शब्दा वाच्यलिङ्गा भवन्ति ॥ १० ॥ 7