पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ अमरकोशः 2 अधः क्षिपति K3. 5 B1, K5 add क्ष्माम् . 8 आदरणीया: D2, I, K3, W1. 1 D1 adds दीप्त्या. 4 दीपयति B2, K5, Y. 7 संघर्षणे U. ‘मृङ् प्राणत्यागे'. [प्रथमकाण्डः 3 भुवं B2, D1, I, K5, W2. 6 घृष्टि: A, B1, K5, W1. 9 मरीची B1; D1, I, U add 10 दीधीयते दीप्यतेऽनेन K5, U. (पा.) किरणोत्र - स्त्रियाम् । किरणनामानि ॥ ३३ ॥ स्युः प्रभारुगुरुचिस्त्विडूभाभाइछविद्युतिदीप्तयः । रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥ (वि.) स्युरिति — प्रभातीति प्रभा । रोचते रुक् । रुचिश्च । ‘रुच दीप्तौ' । त्वेषते' त्विट् । ‘त्विष दीप्तौ ' । भाति भा' । 'भा दीप्तौ' । भासते भाः । सकारान्तः । 6 'भास दीप्तौ' । 'छविरुक्ता । द्युतिश्च । दीप्यत इति दीप्तिः । 'दीपी दीप्तौ' । रोचत इति रोचिः । रुचिश्च' | शुच्यते शोचि: । 'शुचिर् पूतीभावे'। उभे क्लीबे। दीप्तिनामानि || 'प्रकाशते प्रकाशः । 'काट दीप्तौ' । द्योतते द्योतः । 'द्युत दीप्तौ' । आ समन्तात् तपति इत्यातपः । 'तप संतापे' । आतपनामानि ॥ किरणादीनि आतपान्तानि नामानि रश्मीनामेवेति केचित् ॥ ३४ ॥ 1 D1, I add ‘भा दीप्तौ '. 2 यया A, B1, I, Kg. 3 आकारान्तस्त्रीलिङ्गः 4 स्त्रीलिङ्ग: Y. 5 छ्यति नाशयत्यसारं छवि:, 'छो छेदने'; द्योतत इति द्युतिः, 6 ' रुच दीप्तौ ' B2, D1, K3, W1, Y. 7 प्रकर्षेण काशते B2. B2. ‘द्युत दीप्तौ' Y. 8 रश्मिनामानीति B2, I, K5, W1, Y. (पा.) स्युः प्रभा - दीप्तयः । 'जृम्भारम्भप्रविततद्लोपान्तजालप्रविष्टै- र्भाभिर्भानोर्नृपतय इव स्पृश्यमानां विबुद्धाः' । ' इति वेणीसंहारे (२. ७) भाः शब्दस्य पुंस्त्वं दृष्टम् । रोचिः– आतपः । प्रकाशनामानि । ‘ भल्यातिपालिकाकलिकलशिवेशित्विषि वासे:' (?) इत्यरुणदत्तलिङ्गानुशासने त्विषि- शब्दो दृष्टः। ‘इन्दुं विनान्यस्य न विद्यते द्युत्' इति धर्मशर्माभ्युदये (१. १६) द्युत्- शब्दो दृष्टः ॥ ३४ ॥ 6 1 विबुद्धै: B. 2 °कलशीवेशी° B3. 3 दृश्यते इति मुद्रितग्रन्थे.