पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६१ दाक्षिणात्यव्याख्योपेतः 1 अंश: कला स्यात् A1. 3 A1 adds °शरीर ° . 4 °वर्मणी A1. 5 ° भिण्ड° A1. 6 ° रथि° B3. 2 सर्व A1. 7 A1 adds तस्योदाहरणम् – 'खण्डे तु कृतशेखर' इति । अत्र खण्डशब्दो गुणवचन: । न्यासोदाहरणमपि गुणवचनविषयमेव 8 समभागेऽर्धं नपुंसकमेव Bs- 9 परे वरेति A1. ३. दिग्वर्गः] चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलङ्काको लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । (वि.) चन्द्रिकेति – चन्द्रो नियुक्तोऽत्रास्तीति चन्द्रिका | कुमुदानामियं कौमुदी। ज्योतिरस्या' अस्तीति ज्योत्स्ना | चन्द्रप्रकाशनामानि || प्रसीदतीति प्रसादः । 'षद्लृ विशरणगत्यवसादनेषु' । 'प्रसन्नस्य भावः प्रसन्नता । नैर्मल्यनामानि ॥ कल्यते 6 ज्ञायतेऽनेनेति कलङ्कः । 'कल संख्याने' | अङ्कयते इत्यङ्कः । 'अकि लक्षणे' । लाञ्छ्यते लक्ष्यतेऽनेनेति लाञ्छनम् । 'लाच्छि लक्षणे' । चह्यते कल्यत इति चिह्नम् । 'चह कलने' । लक्ष्यते लक्ष्म । लक्षणं च । 'लक्ष दर्शनाङ्कनयो: । चिह्न- नामानि ।। १६ ।। 96 5 1 चन्द्रे नियुक्ता B2, C; °नित्ययुक्ता D2, K1, K2, K5; चन्द्रातपेन W2; चन्द्रादनपेता 3 अस्यां B2, C, I, K3. 4 तस्य B1. C. 2 C adds अब्जविशेषाणाम् . भावः तत्ता W2. 5 अनेनेति K5. 6 लक्ष्मेति नान्त: C. चन्द्रिका कौमुदी ज्योत्स्ना | कौमुदीनामानि ॥ 'चान्द्री चन्द्रा तपोऽपि च' । एते च ॥ प्रसादस्तु प्रसन्नता । प्रसादगुणनामानी ॥ (पा.) 'क्षीरक्षालितचन्द्रेव नीलधौताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत’ ॥ इति । लाञ्छनं – लक्ष्मणम् । क्षकारमध्य: क्ष्मकारमध्यश्च भवति । लक्षणं नाम्नि चिह्ने च सौमित्रौ चापि लक्षण: । लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥' इति विश्वप्रकाशिका (पृ. ५०, लो. ४२) | चिह्ननामानि ॥ १६ ॥ 2 सौमित्रे B3, B1- 1 °मध्यं च Bs. 3 लक्ष्मण: A1.