पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८८)
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


सानुमती-—अपरिच्छिण्णा दाणीं दे संददी भविस्सादि ।

[ अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ]

चतुरिका--( जनांतिकम् ) अए, इमिणा सत्थवाहवुत्तन्तेण विउणुव्वेओ भट्टा। णं अस्सासिदुं मेहप्पडिच्छ्न्दादो अज्जं माढव्वंगोण्हिअ आअच्छामि । [ आयि, अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्य माढव्यं गृही

त्वागच्छामि ]

प्रतीहारी-सुट्टु भणासि । ( इति निष्क्रांता ) [ सुष्ठु भणसि]
राजा-अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।

अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशोषमुदकं पितरः पिबन्ति ॥ २५ ॥

( इतेि मोहमुपगतः )


वसुंधरा यथोपेक्ष्यत इत्युपमा । काव्यलिङ्कं च । श्रुत्यनुप्रासः । अष्टम्यु पजातिरिन्द्रवज्रोपेन्द्रवज्रयोः । अपरिच्छन्नेदानीं ते संततिर्भविष्यति । अयि,इमिणा अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । णं एनमा- श्वासाथितुं मेघप्रतिच्छन्दनम्नः सकाशादार्य माढव्यं विदूषकं गृहीत्वाग- च्छामि। सुष्ठु भणसि । संशयमारूढाः पिण्डदाभावात् । पिण्डभाजः पितरः । अस्मादिति । वतेति खेदे । अस्मात्परं दुष्यन्तात्परं यथाश्रुति वेदानतिक्रमेण ये नोऽस्माकं कुले संभृतानि वहूपकरणयुक्तानि निवप- नानेि आद्धादीनि । ‘ पितृदानं निवापः स्यात्' इत्यमरः । को नियच्छति ददाति । दास्यतीत्यर्थः । ’ वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् ।


आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ " इति । कुलप्रतिष्टावंशप्रतिष्ठाकारण- भूता । अस्मादित्यादि । वत खेदे । धौतमश्रु येन तत्तथोक्तम् । अस्मादुदकाच्छेष- मवशिष्टम् । अत्र प्रस्तुतशृंगारविरुद्धशोकस्थायिकरुणस्यानुभूयमानत्वेऽपि विप्रलंभश्रृंगा-


१ विमणाअदि ( विमनयते ) इति क्व० पु० पाठः । तुमं गदुअ (त्वं गत्वा )
इत्यधिकं क्व० पु० । ३ आअच्छेहि ( आगच्छ ) इति क्व० पु० पाठः ।
४ करिष्यतीति इति क्व० पु० पाठः ।