पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३७२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 सानुमती-सरेिसं एदं पच्छादावगरुणो सिणेहस्स अणबले वस्स अ } [ सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।

 विदूषकः-भों, दाणिं तिण्णि तत्तहोदीओ दीसन्ति । सव्वाओ अ दंसणीआओ । कदमा इत्थ तत्तहोदी सउन्दला । [ भोः, इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमात्र तत्रभवती शकुन्तला |

 सानुमती-अणभिण्णो क्खु ईदि१सस्स रूवस्स मोहदिट्टी अयं जणो। [ अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः |

 राजा--त्वं तावत्कतमां तकयसि ।


न स्यात्तत्तदन्यथा क्रियते यद्यपि तथापि तस्या लावण्यं किंचि- दनिर्वचनीयया च रेखया चित्रार्थं तूलिकाविहतया अन्यथा क्रियते । अथ च शोभाविशेषणान्वितम् । संमार्ज्य संमार्ज्य भूयो भूयो लिख्यमानमपि शोभां नातिक्रामतीति भावः । अथ च शोभया रेखया- न्वितमिति विरोधाभासः । लावण्यलक्षणमुक्तं प्राक् । रेखालक्षणं संगीत रत्नाकरे-- 'शिरोनेत्रकरादीनामङ्गानां मेलने सति । कायस्थितिर्यतो नेत्रहरा रेखा प्रकीर्तिता ॥ ' इतेि । सदृशमेतत्पश्चात्तापेन गुरोरधिकस्य । प्राप्तस्यवाधिकत्वम् । स्नेहस्यानवलेपस्य निर्दोषस्य । स्वाभाविकस्येत्यर्थः। इदानीं तिस्त्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः | कतमा तासां मध्ये तत्रभवती शकुन्तला । अनभिज्ञः खल्वीदृशस्य [ रूपस्य ] मोह


वीप्साया जङ्गमस्थावरात्मकचेतनाचेतनद्वयं गृह्यते । तयोर्मध्ये यद्यत्साधु न स्यात् अव यव्समुदायशोभावर्णोज्ज्वल्यादिना दर्शनीयं न भवेत् तत्तद्वस्तु । चित्रे आलेख्यकर्मणि । अन्यथा क्रियते स्थावरजङ्गमात्मकस्य ब्रह्मसृष्टपदार्थस्य स्वभावरमनणीया रमणीयतया। अन्यथा कर्तुमशक्यत्वात् । चित्रस्य तु लेखकभावनापरिपोषावधि पुनः पुनः परिमृज्य लिखितुं शक्यत्वाच्च साधु क्रियत इत्यर्थः । वर्तमानव्यपदेशेन सर्वलोकसंवाद उक्तः । तथापि चित्रस्य साधुत्वसंपादकत्वप्रसिद्धावपि तस्याः स्वभावरमणीयाया: शकुन्तलायाः लावण्यं सर्वावयवसौन्दर्यं रेखया लेखेन किंचिदन्वितमीषदेव संगतं न तु विद्यमानं समग्र मिति यावत् । तस्याः रूपलावण्यादिकं चित्रेऽपि लिखितुमशक्यमिति भावः । ग्रंथ-


१ सहीरूवस्स मोहदिट्टी ( सखीरूपस्य मोघदृष्टिः) इति क्व० पु० पाठः । २ कां इति क्व० पु० पाठः ।