पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३२३ )
टीकाद्वयसहितम्।

(प्रकाशम्) भद्रे, प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न लक्ष[१]ये।
 शकुन्तला-सुट्ठु दाव अत्त सच्छन्दचारिणी किदह्मि। जा अहं इमस्स पुरुवंसप्पच्चएण मुहमहुणो हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । (इतेि पठान्तेन सुखमावृत्य रोदेति) सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि । याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयस्थितविषस्य हस्ताभ्यासमुपगता ]


रप्यनुनयिमाना कोपं न मुञ्चेत् । तावत्कामस्य शरासनभङ्गमेव व्यर्थत्वमेतदनुनयाभाव (?) इति तात्विकः कोप इतेि वस्तु ध्वन्यते । अनेन च स्थायिन्या रतेरनुसंधानम् । काव्यलिङ्गम् । रणरुणेति वृत्तौ वृत्तमिति प्रपेति स्मरस्येति छेकानुप्रासो वृत्त्यनुप्रासश्च । वृत्तं तयोर्वसन्ततिलकम् । 'शकुन्तला-सरोपम्' इत्यादिनैतदन्तेन संफेटं नामाङ्गमुपक्षितम् । तल्लक्षणम्-'रोषप्रथितवाक्यं तु संफेटः परिकीर्तितः' इति । इदं वञ्चकत्वम् । सुष्टु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशे प्रत्ययो विश्वासस्तेन मुखमधोर्हृदयास्थितविषस्य । तत्र सत्वं द्योतयितुं स्थितपदम् (?)। विषस्येत्यनेन कापट्यनिगरणादातिशयोक्तिः । हस्ताभ्यासं करसमीपमुपगता । विशेषणद्वयेनातिखलस्वभावत्वं ध्वनितम् ।


मयि विषये कुटिलयोर्धक्रयोः भ्रवोर्भेदाद्भंगात् अनेन भ्रुबोर्बकताया उपरिभेदकथनेनाकृत्रिभतयातिशयितकोपो व्यज्यते । यथाह भरतः "उत्क्षेपः पातनं चैव त्रुकुटी चतुरं भ्रुवोः । कुंचितं रेचितं चैव सहजं चैव सप्तधा ॥ भ्रुवोः सहज़विक्षेपाद्घ्रुकुटी परिकीर्तिता । क्रोधस्थानेषु दीप्तेषु योजयेद्भ्रुकिटीं वुधः ॥" इति । भ्रुवोर्मृलमुत्क्षेपात् भ्रुफुट्याः कुटिलत्वं भवतीत्यर्थः । अतिलोहिताक्ष्येति । अत्यर्थमरुणाक्ष्या । अनेन कृत्रिमश्चेत्कोपस्तदाक्षणोरतिलोहितत्वं न भवतीति प्राक्तनदृष्टान्तापह्नवजनितरोपेणातिलोहितस्वं भवतीत्यकुत्रिम एव कोप इति व्यज्यते । अतिरुपा अत्यर्थकोपतया स्मरस्य स्त्रीपुरुपयॉः संयोजकारणभूतस्य शरासनं प्रधानसाधनं चापं भग्नमिव त्रुटितमिव यद्यपि स्वविपयकाकृत्रिभानुरागातिशयातिरस्कारजनितकोपजनितधूभेदो। न वस्तुसौंदर्यवलात् स्वीकरणाशाजनकस्तयापि प्राक्तनवृत्तान्तस्मरणाभावेन परस्त्रीबुद्ध्या च तद्दर्शनजनितविकारो न जायत इति भावः । भद्र इत्यादि । भद्रे प्रसन्नमुखी प्रथितं प्रसिद्धं चरितम् । तथापि प्रसिद्धमपि


  1. लक्ष्यते इति क्क० पु० पाठः ।