पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३२० )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


एत्थ आपणआ त्ति । [ तत्क्षणे स मे पुत्रकृतक दीर्घापाङ्ग नाम मृगपोतक उपस्थितः। त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनो पच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः पश्चा- तस्मिन्नेव मया यहीते सलिलेऽनेन कृतः प्रणयः । तदा वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसति । द्वावप्यत्रारण्यकावितेि]

राजा--एवमादिभिरात्मकार्यनिर्वर्तिनीनाममृतमयवाङ्मधुभिरा-

कृष्यन्ते विषायिणः ।

गौतमी- महाभाअण अरुहसि एव्वं मन्तिहुँ । तवेवणसंब-

इढिदों अणभिण्णो अअं जणो कइवस्स । महाभाग, नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोंऽनभिज्ञोऽयं जनः कैतवस्य ॥

राजा--तापसवृद्धे,

स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत
या प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात्स्वमपत्यजा
तमन्यैर्दिजैः परभृताः खलु पोषयान्ति ॥ २२ ॥


हस्ते संनिहितमासीत् । तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृग- पोतक उपास्थितः । त्वयायं तावत्प्रथमं पिबन्वित्यनुकम्पिनोपच्छन्दि तोऽभ्यर्थित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः। पश्चा तस्मिन्नेव मया गृहीते सलिलेऽनेन कुतः प्रणयः प्रीतिः । तदा त्वामिस्थं प्रहसितोऽसि । सर्वः सगन्धेषु स्वयूथ्येषु विश्वसिति । द्वावप्यत्रारण्यका विते । आत्मकार्यस्य निर्वर्तिनीनां संशदिकानां रूमानाम् । विशेषणा देव विशेष्यप्रतिपत्तेः । अत्रानृतमयवाङ्मधुभिरियेकदेशविवर्ति रूप कम् । तेन तासां रुतात्वं विषयिणां कामुकानां भ्रमरत्वं रूप्यत इति ज्ञेयम् । महाभाग, नार्हस्येवं मन्त्रयितुं वक्तुम् । तपोवनसंवर्धितोऽनभि ज्ञोऽयं जनः कैतवस्य । स्त्रीणामिति । स्त्रीणां मध्येऽमानुषीषु मानुषव्य


दिवसान्तरसंसर्गाभावान्भां विस्मृतोऽसीति ज्ञाग्रते । दिवसपदेन सर्वावयवप्रदर्शन त्वमेवेति निश्चितज्ञानात् त्वत्रिकटगमनं न तु पुरुषान्तरसाम्यभ्रान्त्यागमनमिति भावः । द्वावप्यारण्यकाविति भृगसाम्यकथनेन नागरिकौढाँगनासंसर्गाभावात् संभोगसमये स्खस्याः कामतंत्रसामर्थाभावान्नायकारब्धशुगारः सूचितः । एवमित्यादि। योषितां न तु शकुन्तलाया एकस्या एव भवति । विषयिणः विषयशीलः । खणामित्यादि ।