पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( ३१९ )
टीकाद्वयसहितम्।


 शकुन्तला-एथ दाव दिहिण दंसिदं पत्तणं । अवरं दे कहिस्सं । [ अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथ यिष्यामि ।

 राजा-–श्रोतव्यमिदानीं संवृत्तम् ।

 शकुन्तला--णं एकस्सि दिअहें गोमालिआमडवे पाठिणीप तभाअणगी उअअं तुह हत्थे सण्णिहिदं आसि । नन्वेकस्मि न्दिवसे नवमालिकमण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् ।

 राजा-मस्तावत् ।

 शकुन्तला-तक्खणं स मे पुत्तकिदओ दीझपङ्गो णाम मिअ पोदओ उवडिओ । तुएं अअं दाव पढभं पिअ त्ति अणुअपिणा उपच्छान्ददो उअएण । ए उणें दे अपारचआदो हथव्भासं उव गदो । पच्छा तसिंस एव्व मए गहिदे सलिले गेगें कि पणओ तदा तुम इत्थं पहसिबो सि । सव्व सगन्धसु विस्ससिदि । दुवेवि


नम् । ६ तात्कालिकी तु प्रतिमा प्रत्युत्पन्नमातेः स्मृता ' इति प्रत्युत्पन्न- रूक्षणं सुधाकरे । अत्र तावद्विधिना दांतं प्रभुत्वम् । अपरं ते कथयेि ष्यामि । श्रीतव्यमिदानीं संवृत्तामिति भवतीभिः कल्पनासहनं विधाया लीकवचनोपन्यासः कर्तव्यः । स चेन्मया न श्रोतव्यो ममाश्रवणापराध एष स्यादिति प्रयोजनाभावेऽपि श्रवणमात्रे विधिरिति संवृत्तपद्योत्यम् । नन्वेकस्मिन्दिवसे नवमालिकाभण्डथे नलिनीपत्रभाजनगतमुदकं तच


सत्यमिति यावत् । अनेन प्रत्युत्पन्नमतिर्नाम सन्ध्यंगमुक्तमित्यवगन्तीयम् । तदुक्तं २४ तात्कालिका मतिर्या स्याद्धे परिजिहीर्षया प्रत्युत्पन्नमतिः सा ” इति । श्रोतव्य मित्यादि । इदानीं सांप्रतं संदेहापनयनार्थं दर्शनीयांगुळीयकं गते भेतव्यं श्रोतुमुचितं संवृत्तं संपादितम् । णमित्यादि । नन्विति संवधने । एकदिवसे एकपदेन पुनरपि


१ हरिण इति च पु० पाठः । २ तदौ तुए दावं पुडसें एसे ( ततस्त्वया तावत्त्र थममेष ) इति ई० पू० पाठः । ३ सौ ( सः ) इत्यधिकं क्० पू० ।

४ किंदो दैण ( कृतस्तेन ) इति च० पु० पाठः । .५ तदे (ततः ) इति झ० पु० पाठः ।