पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


स्त्वनन्तरवाक्येष्वेव १ट्स्वमति । एतदभिप्रायेण नाट्यप्रदीपे -‘ श्लोकः पादः पदं केचित्सुप्तिङन्तमथापरे । परं बान्तरवाक्येकस्वरूपं पदमचिरे। इतेि | संगीतकल्परादपि हरोतमाङ्गस्थतवस्तुवर्णनंवाक्यार्थभूत्रार्थपदै पसंख्यैः पभिश्चतुभिर्जुषविप्रसंपत्सभाशिषा संप्रवदन्ति नान्दीम् ॥ दति । सूत्रभूर्भरतटोकाकाशाभिनवगुप्तपादाचार्यसंमतावान्तररूपाष्टपद् ।। तथा च पञ्चमाध्याये भरतः- नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यन्ततं नमः । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मविपरतया । प्रशादिमां महाराजः पृथिवीं च ससागराम् ॥ राज्यं प्रवर्ततां चैत्र रङ्गः स्वांशः समृध्यतु । प्रेक्षाकर्तुर्भहमें भ= ब्रह्मभाषितः । काव्यकर्तेर्यशश्चापि धर्मश्चापि प्रवर्धताम् ! दृष्यथ। चनया! नित्यं प्रीयन्तां देवता इति ॥ ॐ भूरूक्षारेण वयमेन ,दशपदं दहता । टीकाक्रांरैरष्टपदोदाहृत । यथा त्रिलक्षकुरुपत - अनन्दं


नाधर ३3श्रते । तदुकम् भरतेन ८ अत्रग्रन्गुणनेतुः कवे अपि च वस्त्रुमः | गअखधनः गूढः सूत्रधार इद्दतिः । सर्वप्रयोगकुशकः मुरे स्खो विजितेन्द्रियः । प्रज्ञ- रुललयभिज्ञः कुनि गतमसरः । पात्रसंक्रमणोथकुशलो नकः स्वयम् । वायें गद्दनिपुणः क्षदमंडलपण्डितः ॥ नानादेशसमुत्थस्य देशमृितस्य वेदिता ५ गतातौछा- दिभेदज्ञः सूत्रधारः कृतो बुधैः ।“ इति । प्राक् चतुर्विधाभिनयानां लक्षणमुक्तम्-इदानी मशिनग्रशब्दार्थों लियते ॥ ५६ अभिवस धात्तरबिकनीर योजिते। प्रयोगमाभिमुख्यं यश्रयस्यभिनयस्तु सः ॥ शाखयानुषङ्गश्च प्रयोगेण विभावयन् । अर्थान्बहुविधानेतीत्येवं |tfभनथो मतः ॥ '" इति । संगीतचूड़ामावयुक्त -‘‘ अभिव्यंज्यविभावानुभावादी भा:ीश्रयन. । उत्पादयन्सहृदयै रसज्ञानं भिरंतरम् का अनुकर्तुग्थितो योधोऽभिनयः मrsविधीयते ।‘‘इति । अन्येरथुम-अर्शःपुथरथे: मी इ. प्रापणार्थं धनुः । तस्य भिनी यबरेथतस्ध्रप्रथयन्तस्pभनयेiत रूपं सिद्धम् । एत स यथैव वनैमवधार्यम् । अभ्र श्लोकः-‘‘अभिपूर्वंस्तु गर् थामुराभिमुख्यार्थनिर्णये । यसभाप्रयोगं नयति तस्माद यः स्मृतः ५ विभावयति यमक नानर्थाश्च प्रयोगः । शाखांगोपांगरांयाग्तस्मा दभिनयः स्मृतः । ' न विव्यसे भीर्थस्थासावभश्रुप नयेऽfभनय:-‘‘ इको यऽइयो गालवस्य '" इति भशस्य हस्यः दृष्टस्य चरतामत्यर्थः । यद्वा-अभि ifथुपसर्गा: तेन एधतेः समासो वेति सन्देहाप्रभं अभौत्युपसर्ग इति । भावे {भातौंबा समास इतिभावः। णौ प्रपणथं धातुरप्यन्तरभाविताणिजर्थः । धातुरि यकर्यधरणाप्राप्तिसप्तिविचारनिर्णयादीनामनेकेषु भिधावर्थत्वात् । तद्यथा - अज (मं नयति ’ प्रापयतीत्यर्थः । नयति चविंति विचारयति इत्यर्थः । वक्यार्थनयनं