पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १५ )
टीकाद्वयसहितम्।


लक्षणमद्भश्ते-“ अर्शनमस्क्रियारूपः श्लोक अश्वथसूचकः । नान्दति कथ्यते ’ इति । नान्दीपद्व्य्स्झत्तिरुक्ता नाट्यप्रदीप-नन्दन्ति काव्याने 'फवीन्द्रवगाः कुरुशुः पारिषदाश्च सन्तः । यस्मादलं सस्त्र नसिन्धुहंसी तस्मादयं सा कथितेह नन्दी ॥ भी छात । तत्र भरतः प्रथमाध्याये- ' पूर्वं कृता मया नान्दी आशीर्वचनमथुना । अष्टाङ्गपदसं युक्ता प्रशस्ता वेदुसंमता ।' इति | धञ्चमाध्याये च सूत्रधारः पठेन्नन्दी मध्यमं स्वमाश्रितः । नान्दी पदैर्दशभिरष्टाभिथटंकृतम् ' इतेि । इदं पद्यमभिनवगुप्तपादाचार्येर्भRीफ याममिनत्रभा व्याख्यातम् । अनेन यत्रतायानुगता त्रिपद प८५ दइथत धनुर्ललाटुगता चतुष्पदाष्टपद पोडशभदेते पृथचर्चेव । नातः परमसं भूयस्त्वाद्ड तेतेि । पदाने श्लोकावयवभूताने तेङन्तानि सुवन्साधने वा श्चोकनुसंयां शरूपाणि वावान्तररूपाणे चेके व्याख्याय पुनरुक्तम् । भयार्घस्वरस


विलेकितैः । करणाभिनयानेद्यभषभेदश्चक्षणम् ; नष्टानुयोक्त्र प्रवेक्ष्य नष्ट मारिषमेव वा । इत्यादिभारतवचनेन । अ४ ऋते नष्टसंवेधन करोति । नान्द्यन्ते सूत्रधार इत्यादिना इतस्त।वदागस्यअभियंतेन नान्द्य अन्ते अत्र १धने नाभ्यां । घ्रमानयामित्यर्थः । " स्मृताववक्षिते रम्ये रमन्नपक्ष इष्यते ’ इति शइनेंत्रे । नान्द प्रयुज्य पूर्वे सूत्रधारे विभिनॅवें सतीत्यर्थः । सूत्रधर इति द्दिनाय नटाख्यो इंगं प्रविष्ट इति शेषः । सूत्रं धरयल थुश्चार: सूचना:धूत्र। “ सूत्रन्तु सूचने ग्रन्थभेदे ततुब्यबस्थयोः ” इति २ला । भच में नाम चतुर्विधाभिनयभी नाट्य शुच्यते । तदुक्तम् - द्वातिकायैभनयैः क्षकाणां यतो भवेत् । नटै नायकः तादात्म्शुद्धिस्तनाट्यमुच्यते । " इतेि । कोहना उक्तम् । “ पदार्थाभिन- यप्राथं वाक्यार्थाक्षिमयात्मकम् । अन्धश्चरणं नानाव्यं रसभावनिरंतरम् , ॥ चतुर्धाभिन यान्ते तु मुनिना परिकीर्त्तिताः । अगिंको वाचिकाहाय साथिकवेथमौ पुनः ॥ छनधा कल्पितो यश्च सर्वे नाट्यं प्रतिष्ठितम् । तत्रांगिक मवेदंगनिर्मुक्तः स पुन- त्रिधा । शरीरो मुखसंजातवेष्टय मुनिनिमितः । वगाम वाचिके दूध संस्कृत प्राकृताश्रयः ॥ नानारूः शतदभिभेदेरयं धिर तारमश्रुते । नैपध्यस्य विधानं स्यादाहार्यः स चतुर्विधः । आदिभस्यान्निमग्नत्र म-यभो भिमः स्मृतः । अन्तिमथेष्टमद्वेष्टस्तथा मुनिभिीडेत: ॥ इति । एतेषां रक्षणं मदंथमालीविकाग्निमित्रग्यव्याख्याने द्रष्टव्यम् । परस्य सुखदुःखादिभावंर्यद्रवनं भवेत् । तत्रान्तःकरण साक्षिर्यन्तं सत्वमि द्यते । सात्विकः सस्त्रनियमैर्भावतः स चzधः । १: ते स्तम्भप्रलयाद्य उत्तरत्र निरूप्यते । एतादृशचतुर्दिशभिनयनां मया तपा चट्या तस्य तस्य अथस्य दर्श १